SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ २सभापर्व-५सर्गः] बालभारतम् । भेजे श्रीजिनदत्तसूरिसुगुरोरहन्मतार्हस्थितेः पादाजभ्रमरोपमानमम नाम व्रतीन्द्रः कृती । तत्कीयोकसि बालभारतमहाकाव्ये द्वितीयं सभापर्वैतत्कविगर्वपर्वतपविः प्राप्तं समाप्तेः पदम् ॥ १०५ ॥ अमुष्मिन्पञ्चभिः सर्गः सभापर्वण्यनुष्टुभाम् । जातानि व्यधिकाशीतिसंयुतानि शतानि षट् ॥ १०६ ॥ इति श्रीजिनदत्तसूरिशिष्यश्रीमदमरचन्द्रविरचिते श्रीबालभारतनाम्नि महाकाव्ये वीराङ्के सभापर्वणि पाण्डवप्रवासो नाम पञ्चमः सर्गः । इति सभापर्व समाप्तम्। Aho! Shrutgyanam
SR No.034192
Book TitleBalbharata
Original Sutra AuthorN/A
AuthorAmarchandrasuri, Shivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy