________________
२सभापर्व-५सर्गः] बालभारतम् ।
भेजे श्रीजिनदत्तसूरिसुगुरोरहन्मतार्हस्थितेः
पादाजभ्रमरोपमानमम नाम व्रतीन्द्रः कृती । तत्कीयोकसि बालभारतमहाकाव्ये द्वितीयं सभापर्वैतत्कविगर्वपर्वतपविः प्राप्तं समाप्तेः पदम् ॥ १०५ ॥ अमुष्मिन्पञ्चभिः सर्गः सभापर्वण्यनुष्टुभाम् । जातानि व्यधिकाशीतिसंयुतानि शतानि षट् ॥ १०६ ॥
इति श्रीजिनदत्तसूरिशिष्यश्रीमदमरचन्द्रविरचिते श्रीबालभारतनाम्नि महाकाव्ये वीराङ्के
सभापर्वणि पाण्डवप्रवासो नाम पञ्चमः सर्गः ।
इति सभापर्व समाप्तम्।
Aho! Shrutgyanam