SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ २ सभापर्व -२ सर्गः ] बालभारतम् । उत्तालकर्णभूपाला व कर्णनरतस्ततः । पौण्पं रणसेवासु वासुदेवं जिगाय सः ॥ ७१ ॥ कृती कौशिक कच्छादिदेशक्रमितविक्रमः । रङ्गदब्धितरङ्गेषु वङ्गेषु क्रमतोऽगमत् ॥ ७२ ॥ तस्याङ्घ्रिपूजा निर्मुक्तमुकुटेन महौजसः । आज्ञा समुद्रसेनेन राज्ञा मूर्ध्नि न्यधीयत ॥ ७३ ॥ चञ्चद्वीचिकरोत्क्षिप्तैस्तस्य नानामणित्रजैः । गाम्भीर्यनिर्जितः पूर्व सागरोऽपि करं ददौ ॥ ७४ ॥ स गङ्गासागरन्यस्ते जयस्तम्भे यशोगजम् । स्वयमाकलयामास पूर्वदिक्करिजित्वरम् ॥ ७९ ॥ दीप्तस्तस्य प्रतापाग्निस्तत्र सिन्धूर्मिमारुतैः । उद्यान्त्यनुदिनं यस्य स्फुलिङ्गा इव भानवः ॥ ७६ ॥ इत्यशेषां दिशं जित्वा ववलेऽसौ बैलाम्बुधिः । दोर्दण्डदण्डितद्दण्डमण्डलाधिपमण्डलः ॥ ७७ ॥ इति पूर्वदिग्विजयः ॥ सहदेवोऽपि चतुरश्चतुरङ्गचमूवृतः । वीरो दक्षिणदिग्देशजैत्रीं यात्रामसूत्रयत् ॥ ७८ ॥ शृङ्गान्तान्पातयंस्तुङ्गान्गिरीनरिमहीभृताम् । अशक्याश्रयणांश्चक्रे तस्य निःशाणनिःखनः ॥ ७९ ॥ हरिचामरकुम्भीन्द्रकर्णस्यन्दन केतुजैः । क्रमाच्चमूरजो निन्ये मरुद्भिः परमं नभः ॥ ८० ॥ शूरसेनेषु विद्वेषिशूरसेनां रसेन सः । अजयज्जयदन्तीन्द्रालानगोवर्धनाचलः ॥ ८१ ॥ मथुरानगरीनाथनारीभिः स जयोद्धुरः । सवैलक्ष्यं सहर्षे च दृष्टः सौभाग्यभाग्यभूः ॥ ८२ ॥ १. 'भूपालोsवक' ख २. 'पौण्डक' ख ३. 'महाम्बुधिः ' ख, + • १९ Aho ! Shrutgyanam १४५
SR No.034192
Book TitleBalbharata
Original Sutra AuthorN/A
AuthorAmarchandrasuri, Shivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy