SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ १ आदिपर्व - ११ सर्गः ] बालभारतम् अवतमसकुटुम्बं स्फाटिकाद्रिस्फुटत्वस्फुटितकरकलापैः प्रापयामास नाशम् ॥ ९० ॥ निचिततरतरङ्गच्छद्मकाश्मीरनीरच्छुरणगुणपिशङ्गाभोगमङ्गं वहन्त्याः । तदनु कमलिनीनां कामुकः काञ्चनीयं तिलकमिव विरेजे व्योमलक्ष्मीमृगाक्ष्याः ॥ ९९ ॥ प्रत्यूषयामखुरलीक्षणनर्तितास्त्रौ ब्राह्म मुहूर्तमनु सेवितवामदेवौ । अर्कोदये व्यतनुतामथ दानकेलिं कृष्णौ कलिन्दतनयासविधे निखिन्नौ ॥ ५२ ॥ रङ्गत्पतङ्गप्रतिमोऽतिमात्रगात्रस्थितिर्मेचकचीरधारी । विशालचक्षुश्चतुरस्रमूर्तिर चर्हवर्चा मधुपिङ्गकूर्चः ॥ १३॥ पुरस्तयोरस्तसमस्तशत्रुविस्तारयोस्तारमतिर्जटावान् । द्विजाग्रणीजप्रदुदग्रबाहुः कश्चित्ततश्चित्तहरोऽभ्युपेतः ॥ ५४ ॥ ११९ Aho ! Shrutgyanam ( युग्मम्) किमेष मेरुर्वनमेखलावान्बिभ्रत्किमर्को यमुनां तनूजाम् । धृतोरुधूमोऽथ शिखीति ताभ्यां कृष्णांशुकोऽशङ्कि सपिङ्गकान्तिः॥१५॥ प्रमोदमन्दात्मकथावथैतौ दैत्यारिपार्थौ रसात्कृतार्थौ । समुत्थितौ तस्य पदानयुग्मे भृङ्गोपमावस्पृशतां नतास्यौ ॥ १६ ॥ मुदा समुत्थाय करेण रेणुभ्राजिष्णुभालो सुभटौ द्विजस्तौ । जगाद दन्तांशुभिरंशुकामलग्नस्त्रिमार्गायमुनाप्रयोगः ॥ ९७ ॥ पुरा पुरारिप्रतिमप्रतापः क्षोणीपतिः श्वेतकिसंज्ञयाभूत् । सदा कृतैस्तत्क्रतुचक्रवालैर्निर्वेदमापुः किल वेदभाजः ॥ ९८ ॥ तपांसि तीव्राणि तदेष तन्वन्प्रीतेन गौरीपतिनोपदिष्टः । अतोषयद्वादश हायनानि धाराभिराज्यस्य नृपः स वह्निम् ॥ ५९ ॥ १. खुरली अभ्यासः २. वामदेवः शिवः ३. कृष्णपार्थौ. ४. ' - अन्तर्गतैः' खः 'लमास्त्रमार्गः' ग.
SR No.034192
Book TitleBalbharata
Original Sutra AuthorN/A
AuthorAmarchandrasuri, Shivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy