________________
१ आदिपर्व - ११ सर्गः ] बालभारतम्
अवतमसकुटुम्बं स्फाटिकाद्रिस्फुटत्वस्फुटितकरकलापैः प्रापयामास नाशम् ॥ ९० ॥
निचिततरतरङ्गच्छद्मकाश्मीरनीरच्छुरणगुणपिशङ्गाभोगमङ्गं वहन्त्याः ।
तदनु कमलिनीनां कामुकः काञ्चनीयं
तिलकमिव विरेजे व्योमलक्ष्मीमृगाक्ष्याः ॥ ९९ ॥ प्रत्यूषयामखुरलीक्षणनर्तितास्त्रौ
ब्राह्म मुहूर्तमनु सेवितवामदेवौ । अर्कोदये व्यतनुतामथ दानकेलिं
कृष्णौ कलिन्दतनयासविधे निखिन्नौ ॥ ५२ ॥
रङ्गत्पतङ्गप्रतिमोऽतिमात्रगात्रस्थितिर्मेचकचीरधारी । विशालचक्षुश्चतुरस्रमूर्तिर चर्हवर्चा मधुपिङ्गकूर्चः ॥ १३॥ पुरस्तयोरस्तसमस्तशत्रुविस्तारयोस्तारमतिर्जटावान् ।
द्विजाग्रणीजप्रदुदग्रबाहुः कश्चित्ततश्चित्तहरोऽभ्युपेतः ॥ ५४ ॥
११९
Aho ! Shrutgyanam
( युग्मम्)
किमेष मेरुर्वनमेखलावान्बिभ्रत्किमर्को यमुनां तनूजाम् । धृतोरुधूमोऽथ शिखीति ताभ्यां कृष्णांशुकोऽशङ्कि सपिङ्गकान्तिः॥१५॥ प्रमोदमन्दात्मकथावथैतौ दैत्यारिपार्थौ रसात्कृतार्थौ । समुत्थितौ तस्य पदानयुग्मे भृङ्गोपमावस्पृशतां नतास्यौ ॥ १६ ॥ मुदा समुत्थाय करेण रेणुभ्राजिष्णुभालो सुभटौ द्विजस्तौ । जगाद दन्तांशुभिरंशुकामलग्नस्त्रिमार्गायमुनाप्रयोगः ॥ ९७ ॥ पुरा पुरारिप्रतिमप्रतापः क्षोणीपतिः श्वेतकिसंज्ञयाभूत् । सदा कृतैस्तत्क्रतुचक्रवालैर्निर्वेदमापुः किल वेदभाजः ॥ ९८ ॥ तपांसि तीव्राणि तदेष तन्वन्प्रीतेन गौरीपतिनोपदिष्टः । अतोषयद्वादश हायनानि धाराभिराज्यस्य नृपः स वह्निम् ॥ ५९ ॥ १. खुरली अभ्यासः २. वामदेवः शिवः ३. कृष्णपार्थौ. ४. ' - अन्तर्गतैः' खः 'लमास्त्रमार्गः' ग.