SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ ११८ काव्यमाला। सपदि विपदपास्त्यै मूर्तिमत्पाकपिङ्गं सुकृतफलमिवास्या हस्तवति व्यधत्त ॥ ४४ ॥ भुवि गतमतिदूरं दीर्घकाण्डाग्रचक्रा कृति विततदलालि मारुहच्छायवृन्दम् । अवहत नवशूरव्याहतध्वान्तसेना ततिपतितसदण्डच्छत्रखण्डानुकारम् ॥ ४५ ॥ अपि गृहकुहरेषु ध्वान्तजालानि जाला न्तरसरलगतीनां चाकचक्यै रुचीनाम् । प्रसृमरहरिणाक्षीरत्नताटङ्कचक्र प्रतिफलनविचित्रश्चित्रभानुर्जघान || ४६ ॥ गहनतरुवनस्थं तामसं त्रासकम्पा कुलमिव चलपत्रच्छायपूरच्छलेन । द्युमणिरनणुशाखामध्यलब्धावकाशै दिशिदिशि करदण्डैः खण्डयामास चण्डैः ॥ ४७ ॥ लघुतरबिलगर्भोदनदुर्गान्तरेषु स्थितमपभयगोद्रीवमप्यन्धकारम् । दिवसविवशनश्यत्पन्नगश्रेणिचूडा___ मणिकिरणविकासैस्त्रासयामास भावान् ॥ ४८ ॥ दिवसमुखविशेषध्यानसंलीनयोगी श्वरविसरशिरोऽधःस्कन्धभावन्धदम्भात् । अपि गुरुषु गिरीणां कंदरासु प्रविश्य स्वयमुपचयधीरं ध्वान्तमध्वंसतार्कः ॥ ४९ ॥ रविरविरलसर्पत्सर्पशारीररोचिः कवचितमपि नीचैर्विश्वशश्वन्निवासम् । १. सूर्यः. Aho! Shrutgyanam
SR No.034192
Book TitleBalbharata
Original Sutra AuthorN/A
AuthorAmarchandrasuri, Shivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy