SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ १आदिपर्व-११सर्गः] बालभारतम् । विधृतगृहवयस्यागर्वमीताभिराभिः कृतकसुभगतार्थ पर्यरभ्यन्त धन्याः ॥ २५ ॥ हरिरिव दिवसोऽभूद्विश्वकान्तारचारी स्फुरदरुणकरालीकेसरश्रीकरालः । तिमिरकरटिमालाभुक्तिरक्तेव दंष्ट्रा घटितकुटिलवेषा यन्मुखे सूर्यरेखा ॥ २६ ॥ अतनुत तनुभाजां कामुकः पङ्कजिन्या मुदमुदयमहीभृन्मूर्ध्नि गुप्तार्धमूर्तिः । सततविततमार्गश्रान्तिविश्रान्तिहेतोः स्थित इव विनिवेश्योत्तुङ्गशैलाग्रशृङ्गे ॥ २७ ॥ क्रशयति बत सिन्धूर्मत्कलत्राणि तापै रयमयममृतांशुं मत्तनूजं दुनोति । इति कुपितपयोधिप्रौढवीचीकराग्र। प्रहत इव स मग्नोऽप्याप भानुनभोग्रम् ॥ २८ ॥ त्रिभुवनजनताया दृम्भिराशयमान भ्रमिरहिममरीचिः शोचिषां चाकचक्यैः । उदयगिरिशिरोऽग्रे तर्कुयन्त्रप्रपञ्च__ स्फुरिततनुरिवोच्चै रज्यमानो विरेजे ।। २९ ॥ अहिमकरघरट्टस्फारसंचारलीला दलिततिमिरखण्डश्रोणिसंवावदूकैः । तरुणतरतमालश्यामलैरुल्लसद्भिः प्रसृतमुषसि लक्षैः पक्षिणामन्तरिक्षे ॥ ३० ॥ गगनगहनगर्भे दाववत्पूर्वसंध्या वतमसतृणजालं ज्वालयित्वास्तमाप । तदिह नियतसुप्तः कान्तिलेशोऽपि भानो र्दशशतमितशाखश्चित्तचित्राय भावी ॥ ३१ ॥ Aho! Shrutgyanam
SR No.034192
Book TitleBalbharata
Original Sutra AuthorN/A
AuthorAmarchandrasuri, Shivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy