SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ १ आदिपर्व - ११ सर्गः ] बालभारतम् । धुरि मधुरिमभाजां कौमुदी हन्त लम्या क पुनरपि गतेऽस्मिन्नोषधीनामधीशे । इति रुनिचयान्तः संग्रहं शीघ्रमस्या व्यतनुत जनतासौ धेनुदुग्धच्छलेन ॥ १३ ॥ अजनि जनितनिद्रा कृष्टियन्त्रामलक्ष्म्या गगनगहनगर्भे चन्द्रमाः कूपरूपः । इह पुनरुपशान्ते तत्प्रभानीर सेके व्यहरत हरितालीबन्धुरध्वान्तमेतत् ॥ १४ ॥ तिमिरकरिकदम्बैरम्बरोत्तालतल्लात्कवलितमिदमुच्चैर्निर्भरं चन्द्रिकाम्भः । अथ पृथुतरताराम्भोजिनी कन्दवृन्द क्षयसमयमवेक्ष्य प्रस्थितो राजहंसः ॥ १९ ॥ अभिनवमधुगन्धाबन्धसंधावदैरावतमदमधुपालीपक्षवातप्रणुन्नैः । अरुणकिरणदम्भाद्गुप्तसप्ताश्वलीला - सरसिरुहरजोभिर्दिग्बभौ जम्भजेतुः ॥ १६ ॥ निशि विकसितवन्ति प्रापुरक्षीणि किंचित्प्रियतमरमणीनां कैरवाणीव निद्राम् । रथविलुलिततारालोल रोलम्बभाजि द्रुतमुषसि विकासं नीरजानीव भेजुः ॥ १७ ॥ अपृथुपथविलासायास पाणिधमाभि 3 र्मधुकरनिकराणां मैहिरेयीं गिराभिः । अलभत न समन्तान्मीलितुं नीलपङ्के रुहगहनदलाली किंचिदाकुञ्चितापि ॥ १८ ॥ ११३ १. ' चरु मृत्तिकापात्रम्' इति क पुस्तकस्था टिप्पणी २ तल्लो जलाधारविशेषः. ३. सूर्यसंबन्धिनीम्. १५ Aho ! Shrutgyanam'
SR No.034192
Book TitleBalbharata
Original Sutra AuthorN/A
AuthorAmarchandrasuri, Shivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy