SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ ११२ काव्यमाला | व्रजति रजनिरेषा कामधुक्कामिनीनामुदयति दिनमेतद्विप्रयोगप्रयोगः । त्यजत गिति मानं मानिनीनामिवेत्थं दिशि विदिशि दिनेशोद्दामगीस्ताम्रचूडः ॥ ७ ॥ कथमपि कृतनिद्रा मानिनी स्वप्नदृष्टं प्रियमुपनतमग्रे ताडयन्ती प्रबुद्धा | अतिहतिषु दयालुः श्लिष्यति स्म स्मराती शठमपि शयनान्ते गुप्तमागत्य सुप्तम् ॥ ८ ॥ प्रियतममवलोक्य स्वप्नमोहे सपत्न्या सह कलितविलासं मानिनी नष्टनिद्रा । स्फुरति च पुरतोऽस्मिंस्तंद्रमेण क्रमेण स्फटिकभुवि जघान स्वं प्रतिच्छन्दमेव ॥ ९ ॥ चिरमुपचितमानं यामिनीं जागरित्वा क्षणमथ मृदुनिद्रौ रागिणावेकतल्पे | स्वयमुपनयमाप्य स्वप्नतोऽन्योन्यमेव व्यवसित परिरम्भ भेजतुः कीं न केलिम् ॥ १० ॥ अजनि युगसहस्रं तत्किमद्यापि भासा - मुदयति दयितोऽस्यां नेति जातप्रकोपैः । रथचरणविहंगैर्वीक्षितेवारुणाभि श्विरमभजत दृग्भिः शोणतां वासवाशा ॥ ११ ॥ अपरशिखरचूलासिन्धुसंबन्धिनीभिः किमपि कुमुदिनीभिर्द्रा+परीरम्भलुब्धे । लसति शशिनि कान्ते कौमुदी कोपनेवाद्भुतमलभत कार्यं शोणिमानं च किंचित् ॥ १२ ॥ १. 'झटिति' ग. २. 'हरग्रहेण' क. ३. 'कान्तकेलिं' क ख; 'कामकेलिं' इति क- पुस्तक टिप्पणीभूतः पाठः. Aho ! Shrutgyanam
SR No.034192
Book TitleBalbharata
Original Sutra AuthorN/A
AuthorAmarchandrasuri, Shivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy