SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ आरम्भ-सिद्धिः चरिता वा स्युः । न च तदानीमयं परमोच्चनीचत्वसमयः संवदिति, तेन वक्रा. तिचारवतां ग्रहागां वक्ष्यमाणकरणेन स्पष्टतां कृत्वा यथोक्तांशैरेव परमोच्चनीचत्वे निर्धायें । सहजगतीनां तु सांप्रतोक्तसमययुक्त्येति । उच्चनीचप्रयोजनं स्वेवम् " इको जइ उच्चत्थो हवई गहो उन्नई परं कुणइ । किं पुण बि तिन्नि गहा कुणंति को इत्थ संदेहो" ॥ १ ॥ ____ जन्मनि तत्फलं यथा" त्र्युच्चैर्नृपः पञ्चभिरर्धचक्री चक्री षडुचैर्मुनिभि ७ स्तथाईन् । त्रिभिनींचैर्भवेहासमिभिरुचैनराधिपः । त्रिभिः स्वस्थानगैमंत्री त्रिभिरस्तमितैर्जडः ॥ १ ॥ अन्धं दिगम्बरं मूर्ख परपिंडोपजीधिनम् । कुर्यातामतिनीचस्थौ पुरुष चन्द्रभास्करौ” ॥ २ ॥ इत्यादि । त्रिकोणान्यथेति एतानि मूलत्रिकोणान्यप्युच्यन्ते । प्रमदा कन्या । धटस्तुला । घटः कुंभः । प्रयोजनं तु त्रिकोणग्रहा उच्चसमं किञ्चिदूनं वा फलं दद्युरिति पाकश्रियां । प्रश्नशतकवृत्तौ च त्रिकोणादीनि त्रिंशांशव्यक्त्या एवमूचिरे, तथाहि-" सिंहे विंशतिस्त्रिंशांशास्त्रिकोगं शेषा दश गृहं रचेः ।। वृषे द्वावंशावुच्चौ तृतीयः परमोच्चः शेषास्त्रिकोणमिन्दोः २ । मेषे द्वादशांशात्रिकोणं शेषा गृहं कुजस्य ३ । कन्यायां चतुर्दशांशाउच्चाः पञ्चदशः परमोच्च: ततः पञ्चांशास्त्रिकोणं शेषा दश गृहं बुधस्य ४ । धनुषि दशांशास्त्रिकोगं शेषा गृहं गुरोः ५ । तुलायां पञ्च दशांशास्त्रिकोणं शेषा गृहं शुक्रस्य ६ । कुंभे विंशतिरंशात्रिकोणं शेषा दश गृहं शनेरिति ७. ॥ राशिसंबद्धान् द्वादश भावानाहलग्नाद्भावास्तनु१ द्रव्य२ भ्रातृ३ बन्धु४ सुतार रयः६।। स्त्री७मृत्यु८ धर्म कर्मा१० य११व्यया१२श्च द्वादश स्मृताः। . व्याख्या--भाव्यन्ते विचार्यन्ते इति भावाः । पृच्छायां जन्मनि यात्रादौ वा यः कश्चित्तरकाले . उदयन् राशिः स लग्न ख्यो द्वादशारचक्राकृति न्यस्य संमुखारविवररूपे मुख्यस्थाने देयः, शेषा एकादश राशयोऽप्रदक्षिणमेकादशस्थानेषु च, एवं कुंडलिका स्यात् । तत्स्थापना Aho ! Shrutgyanam
SR No.034191
Book TitleArambh Siddhi Satik
Original Sutra AuthorN/A
AuthorUdayprabhdevsuri, Jitendravijay
PublisherLabdhisuri Jain Granthmala
Publication Year1942
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy