SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ प्रथम विमर्श यम् - " तुहायामकों नीचस्तत्रापि दशमे त्रिंशांशे परमनीचः, एवं चन्द्रादिष्वपि वाच्यं" । ताजिके तु नास्ति परमनीचसंज्ञा, किंतु तुलायामाद्यदशांशान् यावदकों नीच इत्युक्तं, एवं चन्द्रादिष्वपि वाच्यं । विशेषस्तु - " कन्या गहुगृहप्रोक्तं राहूचं मिथुनः स्मृतः । राहुनीचं धनुर्वर्णादिकं शनिवदस्य च " ॥ १॥ उच्चनीचस्थापना रवि चन्द्र मंगल उच्चानि मेष वृष मकर नीचानि तुल वृश्चिक कर्क परमोच्चपर । १० ३ २८ मनीचानि बुध गुरु शुक्र कन्या कक मीन मीन मकर कन्या २७ १५ ५ ६३ शनि राहु तुला मिथुन मेष धनुः २० ० परमोच्चता परमनीचता च षष्टिलिप्तीप्रमाणस्य तत्तदंशस्य मध्यभागे, कोsर्थः ? त्रिंशलिप्ताभिः क्रमे स्यातामिति तज्ज्ञाः । परमोच्चनीचत्वयोः समयज्ञानोपायश्चायम् - 66 “ मास रविबुधशुकाः ३ सार्धं भौम४स्त्रयोदशाचार्यः ५ । त्रिशन्मन्दोऽष्टादश राहु७श्चन्द्रः ८ सपाददिवसयुगम् ॥ १ ॥ इदं तावद्ग्रहाणां राशिस्थितिमानं । तथा च - 86 त्रिशांशे शार्कशुक्राणां ३ दिनं सार्धचतुर्घटि । इन्दोः ४ कुजे ५ सार्धदिनं मासमेकं शनैश्वरे ॥ ६ ॥ अष्टादशदिनी राहो७त्रयोदशदिनी गुरोः ८ " । इति ततश्च मेषसंक्रान्तौ नवदिनेभ्योऽनु दिनमेकं परमोच्चोऽर्कः १ । नवभ्योऽनु सार्धं घटीचतुष्कं चन्द्रः परमोच्चः २ | मकरे सार्वचत्वारिंशहिनेभ्योऽनु सार्धमेकं दिनं भोमः परमोच्चः ३ । कन्यायां चतुर्दशदिनेभ्योऽनु दिनमेकं बुधः परमोचः ४ । कर्के द्वापञ्चाशद्दिनेभ्योऽनु त्रयोदशदिनानि गुरुः परमोच्च: ५। मीने षड् विंशतिदिनेभ्योऽनु । दिनमेकं शुक्रः परमोच्चः ६ । तुला. यामेकोनविंशतिमासेभ्योऽनु मासमेकं शनिः परमोचः ७ । परमनीचेऽप्येवमेव भावना । इदं च सामान्येनोक्तं द्रष्टव्यं । यतो भौमायाः प्रायो वक्रिता अति Aho ! Shrutgyanam
SR No.034191
Book TitleArambh Siddhi Satik
Original Sutra AuthorN/A
AuthorUdayprabhdevsuri, Jitendravijay
PublisherLabdhisuri Jain Granthmala
Publication Year1942
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy