SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ ४० तथा आरम्भ-सिद्धिः " जातो न जीवति नरो मातुरपथ्यो भवेत्स्कुलहन्ता । यदि जीवति गंडान्ते बहुगजतुरगो भवेद्भूपः " ॥ १ ॥ 66 नहं न लभई इत्थ अहिदट्ठो न जीवई । जाऊ वि भरई पायं पत्थिओ न निअत्तई ” ॥ १ ॥ विवाहवृन्दावने तु सन्धिनामाऽपि दोष उक्तः, तथाहिनक्षत्र १ योग २ तिथि ३ सन्धिषु नाडिकैका, तिथ्य १५ ट ८ विशति २० पलैः सहितोभयत्र अस्य वृत्तार्धस्यायं पिंडार्थ :- सर्वेषां तिथि १ नक्षत्र २ योगानां सन्धिषूभयपार्श्वमीलनेन क्रमात्रिभागोनत्रिघटिका १ ऽर्धतृतीयघटी २ सपादद्विघटिक ३ माना वेला सन्धिदोषनाम्नी मङ्गल्यकार्येषु त्याज्या | त्रिविक्रमस्त्वेवमप्याह-"नक्षत्रराइयो रविसंक्रमे स्युरर्वाक्क परत्रापि रसेन्दु १६ नाड्यः । एका घटी षट्पलसंयुतेन्दोर्नाड्यश्चतस्रः सपलाः कुजस्य ॥ १ ॥ बुधस्य तिस्रो मनवः १४ पलानि, सार्धाश्चतस्रः पलसप्त जीवे । द्वयशीतिनाड्यः पलसप्त शौरेः, शुक्रस्य हेयाः सपलाश्चतस्रः " ॥२॥ एता ग्रहाणां नक्षत्रराश्यन्तर संक्रमेष्वप्यपार्श्वयोः प्रत्येकमन्तरनाड्यो माङ्गल्यकार्येषु त्याज्याः ॥ 66 ܕܐ 1 वज्रपातं त्यजेद्वित्रिपञ्चषट्सप्तमे तिथौ । मैत्रेऽथ त्र्युत्तरे ३ पैश्ये ५ ब्राह्म ६ मूलकरे ७ क्रमात् ॥ ६१ व्याख्या-द्वित्र्यादिशब्दैः सह क्रमान्मैत्रे त्र्युत्तरे इत्यादिपदानां योगस्तथा । वज्रपातस्थापना-वज्रपातस्य फलं षण्मासैः कार्यकर्तुर्मृत्युरिति हर्षप्रकाशे । त्रयोदश्या सह चित्रास्त्रातियोगेऽपि वज्रपातो नारचन्द्र टिप्पनके उक्तविशेषास्तु - " सप्तनवदशम तिथिषु त्यजेत्क्रमाद्भरणिपुष्यसार्पाणि "" । तथा Aho! Shrutgyanam " चउरुत्तर पंच मघा कत्तिअ नवमीइ तहअ अणुराहा ! अठ्ठमि रोहिणिसहिआ कालमुद्दी जोगि मास छगि मच्चू ॥ १ ॥
SR No.034191
Book TitleArambh Siddhi Satik
Original Sutra AuthorN/A
AuthorUdayprabhdevsuri, Jitendravijay
PublisherLabdhisuri Jain Granthmala
Publication Year1942
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy