SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ ३२ कश्रीग्रन्थे । तथा 66 तिथिधिष्ण्यं च पूर्वार्ध बलवद्दुर्बलं ततः । 33 नक्षत्रं बलवद्रात्रौ दिने बलवती तिथिः # 9 11 इति व्यवहारसारे । आरम्भ-सिद्धिः ॥ इति भद्वारम् ॥ ३ ॥ ॥ अथ योगः ॥ ४ तत्रादौ रन्यादिसप्तवारेषु प्रत्येकं शुभाशुभयोगवाचकाश्चतुर्दश श्लोका इमेभानौ भूत्यै करादित्यं पौष्णब्राह्ममृगोत्तराः । पुष्यमूलाश्विवासव्यश्च काष्टनवमी तिथिः ॥ ३९ ॥ व्याख्या - भूत्यै शुभयोगायेत्यर्थः । करो हस्तः, पौsi रेवती, ब्राह्म रोहिणी, उत्तरास्तिस्रः, वासवी धनिष्ठा । नवमीति एकाष्टनवशद्वानां द्वन्द्वं कृत्वा ततः पूरणे मट्प्रत्ययः एवमन्यत्रापि यथायोग्यं व्युत्पाद्यं । इह वारभयोरतिथ्यर्वा द्विकशुभयोगः, वारभतिथीनां तु त्रिकशुभयोगः । एवं कुयोगेऽपि वाच्यम् ॥ , न चाक वारुणं याम्यं विशाखात्रितयं मघा । तिथिः षट्सप्तरुद्रा ११ र्क १२ मनु१४ संख्या तथेष्यते ॥ ४० ॥ व्याख्या - याम्यं भरणी । विशाखात्रितयमिति विशाखादित्रयेण क्रमादुत्यात मृत्युकाणाः कुयोगाः स्युः एवमग्रेऽपि कुयोग श्लोकस्थंत्र यशब्देपू । मनवचतुर्दश नेष्यते इति कुयोगोत्पत्तेरिति शेषः ॥ सोमे सिद्धयै मृगब्राह्ममैत्राण्यार्यमणं करः । श्रुतिः शतभिषक् पुष्यस्तिथिस्तु द्विनवाभिधा ॥ ४१ ॥ व्याख्या - मैत्रमनुराधा, न तु मृदुसंज्ञभानि पृथग्मृगशीषोंतेः एवमग्रेऽपि यथासंभवं विचार्य | आर्यमणं उत्तरफल्गुनी । श्रुतिः श्रवणः (णं ) ॥ I Aho! Shrutgyanam
SR No.034191
Book TitleArambh Siddhi Satik
Original Sutra AuthorN/A
AuthorUdayprabhdevsuri, Jitendravijay
PublisherLabdhisuri Jain Granthmala
Publication Year1942
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy