SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ ૨૦ आरम्भ-सिद्धिः मध्यपलानि आसु दिक्ष रवि त्याज्योऽधयामोवेदा४ दि७ द्वि२ पञ्चा५ ष्ट८ त्रिषषिमता। सूर्यादौ कालवेलाऽर्धयामाङ्कात्सैकपश्चमी ॥ १८ ॥ व्याख्या-यद्यपि प्रमाणेनाधयामत्वं वक्ष्यमाणकालवेलादिष्वष्यस्ति तथाऽप्यनार्धयाम इति रूढसंज्ञैव ज्ञेया। तथा चार्धयाम इति पदस्याऽऽवृश्या व्याख्या सिद्धा । कथं ? सूर्यादिवारेषु वेदाद्रिद्विपञ्चादिमितोऽर्धयामः सामान्येन घटीचतुकरूपो नाम्नाऽप्यर्धयामस्त्याज्यः । विशेषस्तु-- "सोल१६ १८ दसण३२ दु२ इगर चउ४ चउसठ्ठी६४ अद्धपहरमज्झपला। जत्ताइसु अह अहमा पुग्वाई छट्ट छठ दिर्सि" ॥ १ ॥ इति दिनशुद्धौ । अत्र “मज्झपल ति" पूर्वादितः षष्ठषष्ठदिशि यात्रादौ क्रियमाणे क्रमादेते एतेऽर्धयाममध्यपला अत्यन्तं त्याज्या इत्यर्थः । अस्य व्यक्त्यर्थं स्थापना यथा-- अर्धयामाः .. | अर्द्धयामगतवाराः ___ सूर्यादावित्यर्धद्वयेऽपि योज्यं । सैकपञ्चमीति पूर्व भावप्रधानत्वानिर्देशस्य सैकत्वे सति पञ्चमी सै'वायव्य कपञ्चमी । अयं भाव:मंगल दक्षिण अर्धयामाङ्कान् सर्वान् पङ् ईशान क्त्या न्यस्य तदने एककः पश्चिम स्थाप्यते, तथाहि-४-७. शुक्र भाग्नेय २-५-८-३-६- १ इति, शनि ततः क्रमेणार्धयामाकाद-- णने पञ्चमः पञ्चमोऽङ्कः कालवेलाऽर्कादिवारेषु, यथाऽर्कवारे चतुष्ककोऽर्धयामाङ्कः, चतुष्ककात् क्रमेणाग्रतो गणने पञ्चमोऽष्टकः समागतः, ततो जातमर्कवारेऽष्टमे चतुघटिके कालवेला। एवं सोमवारे सप्तकोऽर्धयामात्रः सप्तकात् पञ्चमस्थाने च त्रिकः, तत: सोमवारे तृतीये चतुर्घटिके कालवेला इत्यादि स्वयं भाज्य, नवरं गुरुवारेऽष्टकोऽधंयामाङ्कः, अष्टकाद्गुणने च पञ्चमः पश्चाद्वलने चतुष्कक एवं । एवं शुक्रशनिवारयोनिकषटकरूपाभ्यां पञ्चमी सप्तकद्विको क्रमारस्यातां । एतदेव पाठान्तरे व्यक्तमाह-- चन्द्र बुध Aho! Shrutgyanam
SR No.034191
Book TitleArambh Siddhi Satik
Original Sutra AuthorN/A
AuthorUdayprabhdevsuri, Jitendravijay
PublisherLabdhisuri Jain Granthmala
Publication Year1942
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy