SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ पञ्चम विमर्श: बिशेष – “ रेवत्युदयादृव्यादीन्युद्गच्छन्ति जलपलेः क्रमशः । चित्रान्ताम्यतुन ६९६र्द्धिखरूपै १०६ रखावनिभिः १०८ ॥ १ ॥ शरकुकुभिः ११५खद्विकुभि १२० युगगुणरू १३४र्वसूदधिमृगाङ्कः १४८ । शशिपञ्चकुभि१५१स्त्रिशग्क्ष्माभिः ९५३करविषयवसुधाभिः ९५२ ॥ २ ॥ त्रीषुकुभि९५३रयुगकुभि ४८रगचतुरेकः १४७ डब्धिकुभि१४६रेवम् । हस्तादेः प्रतिलोमं स्वात्याद्युदये क्रमात्मानम् ॥ ३ ॥ " अभिजिच्च वसुजिनैः ७८रिति ऋक्षाणामुदय पलसंस्था ... स्थापना ऋक्षणामुद्रयपलस्थापना । पलानि ९.६ अ उ. भा. १०२ भ पू. भा. १०८ कृ ११५ रो श ध 66 श्र उ. बा. १४८ पुन पू. बा. १५१ पु १५३ अश्ले १५२ म १५३ पू फा १४८ उ. फा १४७. ह १४६ चि to bo मू ज्ये १२० मृ १३४ आ अनु वि स्वा अभिजित् २४८ ܕܕ २४७ द्वादशराशिर्भगणो राशिस्तु त्रिंशता भवति भागेः । भागे पटिलिप्ता लिप्ता षष्ट्या विलिप्ताभिः ॥ ६४ ॥ 39 एभिजि सपादद्वयमानमीलने यथोक्तं राशिनानं स्यात् ॥ राशिपु संज्ञाशेस्तत्यमाणानि चाह व्यख्या- - भागस्य 'त्रिंश'श' इति नामान्तरं । तन्मानं चैवं लग्नानां सर्वदेशेषु यन्मानं घटिकादिकम् । तच्च द्विघ्नं पलाद्यं स्यान्मानं त्रिंशांशकस्य हि ॥ १ ॥ " लिप्ताविलिप्तयोः कलाविकलेति नामान्तरं । विशेषस्तु-विलिप्तायां षष्टिः परमविकलास्तासामक्षरेत्याख्यान्तरं । अझरेऽपि षष्टिर्व्यक्षराणि स्युस्तानि चातिसूक्ष्मत्वादसंव्यवहार्याणि । उक्तं लग्नानां मानं । अथार्क स्पष्टयितुं द्वादशसङ्क्रान्तीनामन्तरालघटीराह सङ्क्रान्त्यन्नरनाडिका अथ धृति १८ मेषादितोऽश्वेषुभि५७ - भूते भै ८५ मुनि गोभि ९७रवसुभि८८ नैत्रर्तुभि६२२७स्तथा । Aho ! Shrutgyanam
SR No.034191
Book TitleArambh Siddhi Satik
Original Sutra AuthorN/A
AuthorUdayprabhdevsuri, Jitendravijay
PublisherLabdhisuri Jain Granthmala
Publication Year1942
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy