SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ आरम्भ-सिद्धिः लग्नाना उदयप तत एतेः संस्कृतानि लङ्कालग्नानि पत्तनीयानि लग्नानि स्युरित्याहश्रीमद्गौजरपत्तने त्वजझषौ तत्त्वाक्षिभि १२५ ोघटो, षट्तत्वैः२५६शरग्वाग्निभिश्च:०५मिथुनो मार्गाननोवा पलैः कर्की क्षमातिशयै३४१र्धनुर्वद लिव त्मिहो द्विवेदत्रिकैः ३४२, कन्येन्दुत्रिदशै३३१स्तुलावदुदयं यान्तीति मेषादयः ॥६३॥ व्याम्या-उदयं यान्तीति इयद्भिरियद्भिः स्थापना । परेतान्येतानि लमान्युदोयन्ते । स्थापना मेष २२५ मीन यथा--- वृष २५६ कुम्भ अथ लग्ना घटीमिथुन ३०५ मकर मानं होगदीनां च पलकर्क ३४१ धन मानमुदयमक प्रसङ्गादत्र | लिख्यते, तथाहिसिंह ३४२ वृश्चिक न्या ३३१ तुला लग्नानां मान | होराणां द्रेष्काणान | नवांशानां मा द्वादशांशानां त्रिंशांशामानं मान __मानं नां मानं घटी-पल पल-अमर पल - अक्षर पल-अमर ज्यवर पल-अक्षर पल-अक्षर मेर ३-४५ ११२-३०७५ २५ १८-४५ वृष ४-१६ १२८८५-२० १-२० मिथुन५-१५१५२-३००१-४० ३३-५३-२० ५-२५ १०-१० कर्क ५-४१ १७०-३०११३-४० ३७-५३-२० ८-२५ ११सिंह ५-४२१७ ।। ११-२ कन्या ५-३११६५-३०१ ३६-४६-४० ११-२० तुला ५-३१ १६५-३०११ ३६-४६-४० २७-३५ १५-२० वृश्चिक५-४२ १७१ २८-३० धन ५-४११७०-३० २८-२५ ११-२२ मकर ५-५ १५२-३० ३३-५३-२० २५-२५ १०-१० कुम्भ ४-१६ १२८ १०, २८-२६.४० २१-२० ८-३२ मीन ३-४५ ११२-३० ७५ २५ १८.४५ ७-३० ० arm-NNY ० ० . . . . Aho! Shrutgyanam
SR No.034191
Book TitleArambh Siddhi Satik
Original Sutra AuthorN/A
AuthorUdayprabhdevsuri, Jitendravijay
PublisherLabdhisuri Jain Granthmala
Publication Year1942
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy