SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ -सिद्धिः तदयं भावः - येशा लग्नस्योदितास्तेषु सिष्ठन् ग्रहस्तावफलप्रदः । वस्तु तानुलंग्य स्थितः सोऽग्रेतनभावफलप्रदः । एवमन्यभावेष्वपि धनसहजादिषु विचार्य । उक्तं च भास्करेणैव (6 लग्नस्य येशा उदिता ग्रहो यस्तेषु स्थितः स्थानफलं स दत्ते । यस्तानतीतः स भवेद्वितीयः, स्थानेषु शेषेष्वपि चिन्त्यमेतत् ॥ १ ॥” दैवज्ञलमेsयुक्तम् लग्नस्थः प्रोच्यते सोऽत्र ग्रहो य उदितांशगः । द्वितीयोऽनुदितांशस्थः सर्वराशिष्वयं क्रमः ॥ १ ॥ 39 अत्र सर्वराशिष्विति श्रमं तावदाम्नायः यावतिथोऽशो लग्नसत्कः कार्ये वर्तमानतयाऽधिकृतस्तावतिथ एवांशो द्वादशस्वपि भावेषु वर्तमानतयते । एवं च सति यत्र तत्रापि भावे यो ग्रहो वर्तमानमुल्लध्यं स्थितः सोऽप्रेतनभावस्थ एव ज्ञेयः । ततश्च दूष्यगृहादर्वागपि त्यजेदित्यस्यायं भावः । अनयाऽपि रीत्या - sharभावस्थोऽसौ ग्रहो यदि त्याज्यस्वेनोक्तः स्यात्तदा लग्नं न ग्राह्यं । यथा प्रतिष्ठायां कन्यालग्ने षष्ठे मिथुनांशे गृह्यमाणे सति कुंभराशौ यदि सप्तमाद्यंशेषु कुजः स्यात्तदा भावरीत्या मीनस्थत्वात् सप्तम एवेत्यतस्तल्लग्नमपि त्याज्यमेव । तत्स्स्थापना यथा २२६ "6 १ अंश आरम्भ एवमन्यत्रापि भाव्यं । ननु यद्येवं दूष्यगृहं त्याज्यमूचे तदाऽनयैव रीत्या यद्गृहं ग्रहेण दूष्यमाणंस्यात्तस्यादरणीयतयाऽपि भविष्यति, मैवं ईहग्गुणानामाहार्यत्वेनानादरणीयत्वस्यैवार्हत्वात् । उक्तं " च - ** " नाङ्गीकारो भावजानां गुणानां तद्दोषाणां तस्वतस्त्याग एव । भावव्यक्तावष्टमत्वं गतोऽपि, त्याज्यो लग्नात्सप्तमः सप्तसप्तिः ॥ १ ॥ तथा-- सप्तमस्थो यदा चन्द्रो भवेद्भावफलाष्टमः । (6 39 तथा न तदा दीयते लग्नं शुभैः सर्वग्रहैरपि ॥ १ ॥ " प्रत्याख्येयः पाक्षिकोऽपीह दोषः सम्यग्ग्यापी यो गुणः सोऽनुगस्यः । यस्मादशैर्देहभावादिकः सन्न स्याद्भूत्यै भार्गवः पञ्चमोऽपि ॥ १ ॥ " इदं विवाहमाश्रित्य विवाहवृन्दाबनादो ॥ Aho ! Shrutgyanam
SR No.034191
Book TitleArambh Siddhi Satik
Original Sutra AuthorN/A
AuthorUdayprabhdevsuri, Jitendravijay
PublisherLabdhisuri Jain Granthmala
Publication Year1942
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy