________________
आरम्भ-सिद्धिः
जन्मराशिं जनेर्लग्नं ताभ्यामन्त्यं तथाष्टमम् । लग्न लग्नांशयोवेशौ लग्नात् षष्ठाष्टमी त्यजेत् ॥ २९ ॥
२२४
व्याख्या - जन्मराशि मूर्ती त्यजेत् स च दीक्षायां शिष्यस्य, प्रतिष्ठायां स्थापक शिक्षयविवाहे वरकन्ययोश्चेत्यूह्म, एवमग्रेऽपि । जनेर्लनमिति इदं नारचन्द्रे वर्जितं नाति । तथाऽष्टममिति केचित्तुर्यमपि त्याज्यमाहुः, तथाहि" दम्पत्योरुपचयभं जन्मक्षदुदयतश्च शुभलग्नम् । निधनं व्ययं च हिबुकं नेष्टं शेषाणि मध्यानि ॥ १ ॥ इति व्यवहारप्रकाशे । तथा
"चतुर्थद्वादशे कार्ये लग्ने बहुगुणे यदि ।
I
अष्टमं तु न कर्त्तव्यं यदि सर्व्वगुणान्वितम् ॥१॥” इति गर्गः । विशेषस्तु"अष्टमदयोद्भूतदोषो नश्यति भावतः । लग्नेशाष्ट्रमराशीशौ मिथो मित्रे यदा तदा ॥ १ ॥” इति बृहस्पतिः । " तथा चतुर्थे रिष्पं वा मित्रत्वेन शुभं स्मृतम् ।
गुरुणा भृगुणा केन्द्रत्रिकोणस्थेन चेक्षितम् ॥१॥” इति सारङ्गः । तथा" होराष्ट्रमं जन्मगृहाष्टमं वा, लग्नं शुभं ज्ञेज्यसितेक्षितं चेत् ...”। इति केशवः । तथा---
" जन्मगृह जन्मभाभ्यामष्टमभवनं मृतिप्रदं लग्ने । व्यय हिबुक केन्द्र संस्थैः शुभग्रहैः शोभनं बलिभिः ॥ १ ॥ " इति व्यवहारप्रकाशे । लझलभांशयोश्चेति चकाराद् द्रेष्काणस्यापि लग्नात् षष्ठाष्टौ त्यजेदिति ।
97 '
9
-" लग्नस्थेऽपि गुरौ दुष्टः षष्ठस्थो लग्ननायकः.
यल्ललः इति । लक्ष्मीधराऽप्याह
"
(6
+
" विलग्नाधिपतौ षष्ठे वैधव्यं स्यात्तथांशपे । Postणाधिपतौ मृत्युर्विलग्ने बलवत्यपि ॥ १ ॥
""
अष्टमस्तु लग्नेशस्तावदशुभ एव । ततोऽपि यदि लग्नेशोऽष्टमभवने लग्नद्रेष्काणाद् द्वाविंशे द्रेष्काणे स्यात्तदा भृशमशुभः । यदि च लग्नपतिमृत्युपती एक द्रेष्काणस्थौ स्यातां तदा भृशतरमशुभं । अथ षष्ठाष्टमान् लग्नांशद्वेष्काणेशानाश्रित्य रत्नमालाभाष्ये लोकोऽयम्
" वर्षमासदिनैर्गेह द्रेष्काणनवमांशपाः ।
""
राशिमानेन दास्यन्ति फलमित्याह शौनकः ॥ १ ॥
षष्ठाष्टमावित्युपलक्षणत्वाद् द्वादशोऽपि लग्नेशो न शुभः । विशेषस्तु लग्न लग्नांशयश्वश इत्यस्यापवादोऽयं । वृश्चिके लग्नेंऽशे वा गृह्यमाणे तदीशे भौमे मेषस्थे सति तथा वृषे लग्नेंऽशे वा गृह्यमाणे ती शुक्रे तुलास्थे सति तथा कुम्भे लग्नेशे वा गृह्यमाणे तदीशे शनौ
,
Aho ! Shrutgyanam
ܙܝ