SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ चतुर्थो विमर्शः विदिक्षु शेष चारः । पूर्व ईशान बुगु | 23 शरसो MORN दक्षिण सो मं बु गु शु पश्रिम कुशिक भरस इति वास्तुशास्त्रे ॥ आयाद्युक्तेस्तात्पर्य माहसमाधिकव्ययं कर्तुः समनामयमांशकम् । विरुद्धराशितारं च विनाऽन्यद्वेश्म शोभनम् ।। ७८ ॥ व्याख्या-यत्रायेन समोऽधिको वा व्ययस्तद्गृहं त्याज्यमिति सर्वत्र भाव्यं । एतेन न्ययादधिक आयः श्रेष्ठः, सोऽपि विषमोऽतिश्रेष्ठः स्थिरत्वात् । यल्लल्लः-, कुर्यात् स्थिराधिकायं. स्वयोनिभं शुद्धतारांशम्" इति । यस्य गृहस्य नाम कर्तुर्नाम्ना समं । यत्र अमांशोत्पत्तिः। यस्य राशिना सह स्वामिराशेः शत्रुषडष्टमकं द्विद्वादशादिकमुत्पद्यते । यस्य च तारा स्वामितारातस्त्रिपञ्चसप्तमी स्यात् । चकाराद्यस्य भं रक्षोगणे स्वामिभयोन्या सह विरुद्धबलिष्ठयोनिकं वा तद्गृहं त्याज्यं । यल्लल्लः - . "आयविरुद्ध भवने न सुखं षडष्टमके स्थिते मरणम् । न धनं द्विद्वादशके नवपञ्चमके त्वपत्यमृतिः ॥ १ ॥ निधनं सप्तमतारे पञ्चमतारे च तेजसो हानिः । विपदस्तृतीयतारे यमांशके गृहपतेर्मत्युः ॥२॥" नाडीवेधस्तत्र श्रेष्ठ एव, तद्भावे योनिविरोधादिदोषाणामप्यदुष्टत्वसम्भ. वात् । नन्वस्त्वेवं, परं यत्र गृहे द्विपादं त्रिपादं वा भं स्यात्तत्र कथं रहस्य Aho! Shrutgyanam
SR No.034191
Book TitleArambh Siddhi Satik
Original Sutra AuthorN/A
AuthorUdayprabhdevsuri, Jitendravijay
PublisherLabdhisuri Jain Granthmala
Publication Year1942
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy