SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ चतुर्थी विमर्श १८५ व्याख्या - गृहद्वारादिति यस्यां दिशि गृहद्वारं सा पूर्वा, ततः प्रदक्षिणं दक्षिणाद्या दिशः । उक्तञ्च विवेकविलासेंपूर्वादिदिग्विनिर्देश्या गृहद्वारव्यपेक्षया । भाकरोदय दिक पूर्वा न विज्ञेया यथा श्रुते ॥ १॥ " दैवज्ञवल्लभेऽप्युक्तंगृहस्य मुखतः प्राचीं प्रकल्प्य तत्प्रदक्षिणम् । पर्यटद्भिरलिन्दैः स्युः प्रस्तारादेश्मनां भिदा ॥ १ ॥ " 66 86 ततोऽत्राद्यमङ्गे चतुर्भिर्गुरुभिगृहस्य पूर्वाद्याश्चतस्रोऽपि दिशोऽनावृता ज्ञेयाः । दिक्ष्व लिन्दैर्लघूदितैरिति लघुभिरुदिताः कथिता ज्ञापिता इति यावत् तैः 1 तोऽयमर्थः - यत्र लघुस्तस्यामेव दिशि अलिन्दः प्रतिश|लागोजार्यादिः, ततश्व यत्रैकोऽपि न लघुस्तदेकापवरकमात्रं गृहं ध्रुवाख्यं यत्र । तु प्राच्यामलिन्दुस्तवन्यं, यत्र तु दक्षिणस्यां तज्जयमित्यादि । एवं यत्र यत्र लघुस्तस्यां तस्यां दिशि लघुसंस्थानवशादेको द्वौ त्रयो वाऽलिन्दाः । षोडशे तु चत्वारोऽलिन्दा: । आद्यगृहे तु लध्वभावान्नास्त्यहिन्दः । सर्वेषां सुव्यक्ताकारस्थापना यथा SSSS ध्रुव १ SSIS खर ५ SSSI दुर्मुख ९ क्षय १३ ISSS धान्य २ 11 ISIS कान्त ६ ISSI क्रूर १० आक्रन्द्र १४ SISS जय ३ SIIS मनोरम ७ सुपक्ष-विपक्ष ११ SIII 1 [ विपुल १५ Aho ! Shrutgyanam 1159 नन्द ४ 1115 सुमुख ८ धनद १२ विजय १६
SR No.034191
Book TitleArambh Siddhi Satik
Original Sutra AuthorN/A
AuthorUdayprabhdevsuri, Jitendravijay
PublisherLabdhisuri Jain Granthmala
Publication Year1942
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy