SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ आरम्भ-सिद्धिः - - मूशरिफस्तावद्यावाश्यन्ते यातीति, एतौ च योगौर शीघ्रो ग्रहो यदि कर आगत्य कुरुते तदा मन्दगतिग्रहो निर्बलः स्यादिति । प्रश्नप्रकाशे तु नवधैव निर्बलस्व मुक्तं, तथाहि"पापः शीघ्रः १ शुभो वक्री २ बालो ३ वृद्धाऽरिभा ५ स्तगः ६। नीचः ७ पापान्तरे ८ अष्टस्थ ९ इत्युक्तो बलवर्जितः ॥ १ ॥" एवमन्यत्रापि यथासम्भवं दौर्बल्यं भाव्यं । अभिषेणयत इति सेनयाऽभिमुखं प्रस्तावारिणो विजयाय गच्छतः ॥ दिगीशः केन्द्रगः श्रेयान् दिग्बली भालगस्तु न। बलिनौ जन्मलग्नेशो केन्द्रोपचयगौ शुभौ ॥ ४८ ॥ ___ व्याख्या-केन्द्रग इति "ग्रहाः स्युरेन्द्री" त्यादिनोत्तो यातव्यदिशः पतिर्ग्रहो बलवान् , यात्रालग्ने यत्र तत्रापि केन्द्रे स्थित: शुभः परं दिग्बलीति यातव्य दिगीशो ग्रहो लग्ने दिग्बली न श्रेयान् , ग्रहाणां दिग्बलत्वभव. नप्रकारस्तु लग्नाद्युत्क्रम केन्द्रेत्यादिना प्रागुक्त एव । तथा भालगस्त्विति यातन्य. दिगीशो ग्रहो लग्ने तद्दिकस्थत्वेन यातां मम्मुखीनो न शुभः। उक्तञ्च दैवज्ञवल्लमे__ " दिगीश्वरो ललाटस्थो यदि वा दिग्बलान्वितः ।। वधबन्धप्रदो यातु: केन्द्रगस्तु जयार्थदः ॥ १ ॥" ललाटस्थभवनप्रकारश्चायं पूर्वरूचे --- ईशान्य १२. अग्नि गुरु शुक्र रवि उत्तर बुध यात्रालग्ने ललाटस्थग्रहचक्रस्थापना मंगल दक्षिण शनि चंद्र पश्चिम वायव्य नैर्ऋत्य "लग्ने १ भानुर्व्यय १२ भव ११ गतः शुक्र आरो नमः १० स्थो, राहुर्धर्मा ९एम ८ गृहगतः सप्तमस्थोऽर्कपुत्रः । नोहारांशू रिपु ६ तनय ५ गो बन्धु ४ गः सोमपुत्रो, जीवत्रिद्विस्थित इति ललाटस्थिताः पूर्वतः स्युः ॥ १ ॥" स्थापना~यात्रालग्ने ललाटस्थग्रहचक्रम्- ललाटग्रहफलं चैवम् Aho! Shrutgyanam
SR No.034191
Book TitleArambh Siddhi Satik
Original Sutra AuthorN/A
AuthorUdayprabhdevsuri, Jitendravijay
PublisherLabdhisuri Jain Granthmala
Publication Year1942
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy