SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ चतुथों विमर्श उक्ता मूत्तौं ग्रहतत्षड्वर्गादिव्यवस्था । अथ शेषकेन्द्राद्याश्रित्याहकेन्द्रेषु ग्रहशून्येषु लग्ने वीर्येण वर्जिते । बलहीनैश्च सौम्यैः स्यादभिषेणयतो भयम् ॥ ४७ ॥ १६५ व्याख्या - ग्रहशून्येध्विति प्रथमं तावदेकस्मिन्नपि केन्द्रे यदि कश्चित्सौम्यग्रहः स्यात्तदैव यात्रायामन्यकार्येषु च शुभं, न त्वन्यथा । सौम्यग्रहाभावे यद्येकमपि केन्द्रमुपचयकरेण क्रूरेगाप्यधिष्ठितं स्यात्तदापि शुभं । सर्वकेन्द्राणां शून्यत्वं तु सर्वथाऽनिष्टम् - यदुक्तम् । "पापोsपि कामं बलवान्नियोज्यः, केन्द्रेषु शून्यं न शिवाय केन्द्रम् ।" इति रत्नमालायां । विशेषस्तु - सौम्यग्रहाश्वेत्केन्द्रेषु पापग्रहयुताः स्युस्तदा महता कष्टेन यात्रा सिध्येत् । यल्लुल्लः <6 " सौम्यैश्च पापैश्च चतुष्टयस्थैः कृच्छ्रेण संसिद्धिमुपैति यात्रा । वीर्येणेति स्वामि सौम्यग्रहयुतिदृष्टयभावेन क्रूराणां तत्सद्भावेन च लग्नं निर्वीर्यं स्यात् । बलहीनैरिति अष्टादशधा किल ग्रहाणामबलता भुवनदीपकवृत्तावुक्ता, तथाहि "स्व १ मित्रनीचगो २ चक्रः ३ स्वराश्यस्ता ४ रिवर्गगः ५ । लग्नाद्द्द्वादशगः ६ षष्ठः ७ क्रूरैर्युक्तो ८ ऽथ वीक्षितः ९ ॥ १ ॥ याभ्यो १० राह्वास्य ११ पुच्छस्थो १२बालो १३वृद्धो१४ऽस्तगो१५जितः१६ । मुथुशिले १७ मूशरिफे पापै१८रित्यबलो ग्रहः ॥ २ ॥ " अत्र नीचग इति नीचगृहस्थो नीचांशस्थोऽपि च ग्राह्यः । वक्र इति वाभिमुखोऽपि वक्रवत् । स्वराश्यस्तेति स्वगृहराशेः सप्तमराशिस्थः । अरिवर्गगः शत्रोरधिशोर्वा ग्रहस्य गृहहोरादिषट्कस्थः । याम्यः कर्कादिषट्क रूपदक्षिणायनवर्ती | राह्रास्यपुच्छेति - " यत्र ऋक्षे स्थितो राहुर्वदनं तद्विनिर्दिशेत् । मुखात्पञ्चदशे ऋक्षे तस्य पुच्छं व्यवस्थितम् ॥ १ ॥ बालः स्वल्पदिनोदितः । वृद्धोऽस्ताभिमुखः । अनेन ह्रस्वरूक्ष बिम्बो निर्दोप्तिकश्चेत्याद्यपि सङ्गृहीतं । अस्तगः रविरश्मिषु प्रवेशादस्तमितः । जितो यो ग्रहयुद्धे दक्षिणगामी शुक्रस्तूत्तरगामी सन् जितः स्यादिति वराहः । मुथुशिले इत्यादि शीघ्रो ग्रहो मन्दगतिग्रहस्यैकांशे यदा मिलितोऽद्यापि पश्चात्स्थो वा तदा 'मुथुशिल' इथिशालाऽपराख्यो योगः । यदा तु शीघ्रो ग्रहो मन्दगतिग्रहस्यैकांशे मिलित्वा तमंशमतिक्रम्याग्रतो याति तदा मूशरिफयोगो राज्यन्तं यावत् । यथा कल्पनया तृतीये त्रिंशांशे मन्दगतिगुरूरस्ति तत्रागतो ख्यादिः क्रूर ग्रहो यावत्तमंशमतिक्रम्य न याति तावन्मुधुशिलः, यदा तु चतुर्थांशे गतस्तदा Aho! Shrutgyanam ور
SR No.034191
Book TitleArambh Siddhi Satik
Original Sutra AuthorN/A
AuthorUdayprabhdevsuri, Jitendravijay
PublisherLabdhisuri Jain Granthmala
Publication Year1942
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy