SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ तृतीय विमर्श अत्र चन्द्रोदये इति लग्नस्थे चन्द्रे | इति रससंग्रह ३१ स्तेये ३२ ॥ किं बहुना ? व्ययनैधनसंशुद्ध सदोपचयोइये । यस्तेषु लग्नस्थेषु । केन्द्रे ज्ये इति केन्द्रस्थे गुरौ । सर्वारम्भेषु संसिद्धिश्चन्द्रे चोपचयस्थिते ॥ २९ ॥ सोपचयोदये इति, इष्टपुंसो जन्मलग्नाजन्मराशेर्वोपचयस्था ये राश प्रायः शुभा न शुभदा निधनव्ययस्था, धर्मान्त्यधी निधन केन्द्रगताश्च पापाः । सर्वार्थसिद्धिषु शशी न शुभो विलग्ने, .१३५ सौम्यान्वितोsपि निधनं न शिवाय लग्नम् ॥ ३० ॥ अत्र निधनमिति, इष्टपुंसो जन्मलग्नाज्जन्मराशितो वाऽष्टमं लग्नं क्वापि कार्ये न ग्राह्यमित्यर्थः ॥ क्रूरकर्म पुनरेवम् - अभिचारविधिर्बलवाचंन्द्रे क्रूरस्य योगवर्गस्थे । रिपुनिधने लभस्थे रिष्टयोगे बुधे बलिनि ॥ ३१ ॥ अभिचारो मंत्रादिनोचाटनं । रिपुनिधने इति, रिपोर्जिंघांसितस्य जन्मलग्नाज्जन्मराशेर्वा योऽष्टमो राशिस्तस्मिँल्लग्नस्थे सति इत्यादि । एषु यानि निरवद्यकर्माणि तानि शुभेच्छुभिरादरणीयानि यानि तु धर्मबाधकानि तानि पापभीरुभिः परिहरणीयानि, न च सावद्यप्रवृत्तेभ्यः प्ररूपणीयानि ॥ 5 ॥ इति कार्यद्वारम् ॥ ७ ॥ ॥ इति श्रीमति आरम्भसिद्धिवार्तिके कार्यपरीक्षात्मकस्तृतीयो विमर्शः ॥ ३ श्रीसूरीश्वर सोमसुन्दर गुरोर्निःशेषशिष्याग्रणी र्गच्छेन्द्रः प्रभुरत्नशेखर गुरुर्देदीप्यते साम्प्रतम् । तच्छिष्याश्चव हेमहंसरचितस्यारंभसिद्धेः सुधी शृङ्गाराभिधवार्तिकस्य शिवडक ३ संख्यो विमशोऽभवत् ॥ १ ॥ Aho ! Shrutgyanam
SR No.034191
Book TitleArambh Siddhi Satik
Original Sutra AuthorN/A
AuthorUdayprabhdevsuri, Jitendravijay
PublisherLabdhisuri Jain Granthmala
Publication Year1942
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy