________________
आरम्भ-सिद्धिः
औषधसेवा विहिता शुभाय बलवत्सु सौम्यखेटेषु । निधनान्त्यसप्तमरिपुत्यक्ते क्रूरे विना रिट ॥ १८ ॥ विना रिष्टमिति रिष्टयोगा जातको क्तास्तदभावे इत्यर्थः ॥ इत्यौषधसेवा २० लग्नेचरे केन्द्रगते च जीवे, क्रूरे दिने रिक्ततिथौ कृशेन्दो | केन्द्रत्रिकोणोपगतैश्च पापैः स्नानं हितं रोगविमुक्तिकाले ॥ १९ ॥
,
इति नीरुक् स्नानम् २१ ।
भौमे दिवाकरे या दशमायगते शुभग्रहविलग्ने । विद्यायुधोपजीवी योनिवशादाश्रयेदीशम ॥ २० ॥ योनिवशादिति वेणं हरिभमित्यादिकं योनिवैरं त्यक्त्वेत्यर्थः । इति नृपादिसेवा २२ ॥
लस्थिते शुभे शुद्धेऽष्टमे धिष्ण्ये स्वयोजिके । रक्षावृद्धिः क्रयश्चापि पशूनां शोभनो भवेत् ॥ २१ ॥ स्वयोनिके इति उरूनां योऽन्योऽश्वद्विपेत्यादिना य: पशुस्तद्योनिके नक्षत्रे । इति पशुकर्म २३ ॥
दौर्बल्ये पापानां शुक्रेन्दुबले गुरौ विलग्नस्थे ।
चन्द्रे जलराशिस्थे कुर्यात् कृषिकर्मबीजवृक्षोप्तोः ॥ २२ ॥ इति कृषिकर्म : ४ बीज २५ वृक्षोत्रयः २६ । तोयानां कर्माणि प्रोक्तानि बुधोद्गमे गुरोरुदये । चन्द्रे जलचरराशौ रव १० स्थासिते दुर्बलैरशुभैः ॥ २३ ॥ इति जलाश्रयादि २.७ ।
१३४
शुभदा यद्वयोमचरैः सौम्यैलग्नाभ्रवित्तलाभगतैः ।
क्रूरैर्ययाष्टवर्ज विपणिः सेन्दौ सिते लग्ने ||२४|| इति विपणिः२८ | वित्तप्रयोगकालश्वरोदये पुत्रधर्मकेन्द्रेषु । शुभयुक्तेष्वथ निधने ग्रहरहिते शोभनः प्रोक्तः ॥ २५ ॥ इति वित्तप्रयोगः २९ ।
दशमैकादशे लग्ने वित्तकेन्द्रत्रिकोणगैः ।
शुभैः पण्यस्य कर्मोक्तं वर्जयित्वा घटोदयम् ॥ २६ ॥
दशमैकादशे इति स्वजन्मराशेर्जन्मलग्नाद्वेति शेषः । पण्यं भाण्डं रिक्त -
कुम्भधारिपुरुषरूपत्वात् कुम्भलग्नस्य वर्जनम् । इति क्रयविक्रयौ ३० । चन्द्रोदये तद्दिवसे केन्द्रे ज्ये रससंग्रहः । स्तेयस्य समय लग्ने बुधे भौमे नमः स्थिते ॥ २७ ॥
Aho ! Shrutgyanam