SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ द्वितीय विमर्श मूर्धा ३ स्यां३ स२ भुजा२ करो र उदरा१धोभाग१ जानु२क्रमे ६ ष्वग्नित्रिद्वियमद्विपञ्चकुकुट्टक्तर्केषु भेष्वर्कभात् । नूपः १ स्वाद्वशनो२ऽमलो ३ ऽधिकबल ४श्चौरो५ धनी ६ शीलवान् ७ गरःस्यात्पथिकञ्च ९भिक्षु १०रपि चोत्पन्नः क्रमाद् बालकः ॥ व्याख्या - अर्कभादित्यर्काक्रान्तभं रविनरस्य मूर्धिन दरवा, क्रमाज्जातकस्य जन्मभं यावद् गण्यं । मस्तके मुखे स्कन्धयोः बाह्वोः हस्तयोः 6 २ २ . राजा मिष्टाशी स्कन्धलः बलवान् चौर्यरतः रविनर स्थापना हृदये नाभौ गुह्ये जान्वोः पादयो: १०५ ५ धनवान् सुशील: बाहुद्वये स्थानभ्रष्टः स्यादित्यपि क्वचित् । विशेषस्तुशतं मूर्ध्नि मुखे स्कन्धे चाशीतिर्भुजहस्तयोः । सप्तसप्ततिवर्षाणि हृन्नाभ्योरष्टषष्टिका ॥ १ ॥ गुझे षष्टिस्तथा जान्वोरष्ट षट् पादयोस्तथा । रविचक्रे क्रमेणैवमायुर्ज्ञेयं विचक्षणैः ॥ २ ॥ जातकर्माद्याश्रित्याह १ परदाररतः २ विदेशगमनः भिक्षाचरः Aho! Shrutgyanam स्याज्जातकर्म चरलघुमृदुध्रुवक्षैष्वमीषु नामापि । तच्चा विरुद्धमुभयोर्योनी १ गण२ राशि३ तारका ४ वर्गैः ५॥ १७ ॥ 1 व्याख्या - जातकर्म षष्ठीजागरादि । चरेत्यादि एषु चन्द्रयुक्तेषु वा एषामुदयसमये वा एतत्संबन्धिषु मुहूर्तेषु वा कार्यं । अस्मिन् प्रकारत्रयेऽपि पूर्वपूर्वस्यालाभे, उत्तरोत्तरः प्रकार आदरणीयो न स्वन्यथा । यदुक्तं व्यवहारप्रकाशे" धिष्ण्यानां मौहूर्तिकमुदयात् शीतरश्मियोगाच्च अधिकबलं यथोत्तरमिति " यदि च तदेव दिनभं क्षणेऽपि च तस्यैव कार्यं क्रियते तदा शुभतरं यच्छौनक:नक्षत्रवत्क्षणानां बलमुक्तं द्विगुणितं स्वनक्षत्रे " इति । एवं सर्वकार्ये भेषु वाच्यं । अमीध्विति नामाप्येषु स्थाप्यं । उभयोरिति प्रस्तावादम्पत्योः गुरुशिष्ययोः स्वामिभृत्ययोश्चेत्याह्यम्- 66 अत्राष्टाविंशतेभांनां योनीराह
SR No.034191
Book TitleArambh Siddhi Satik
Original Sutra AuthorN/A
AuthorUdayprabhdevsuri, Jitendravijay
PublisherLabdhisuri Jain Granthmala
Publication Year1942
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy