SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ आरम्भ- - सिद्धिः मूलद्रोर्वाधि४ सप्ता७ टक८ दशक १० नवे९ व५ ६ रुद्र११ प्रमाणाः । मूला १ ६२ भ्रातृ३ मातृन्४ क्षपयति पतति५ प्रौढमंत्री ६ नृपश्च ७, स्यादेतासु प्रसूतः श्रयति कृशतरं चायुरेतच्छिखायाम् ८ ॥ १ ॥ मूलवृक्ष स्थापना १०२ मूले ४ मूलपातः थु अर्थहानिः त्वचि ፡ भ्रातृनाश: शाखायां १० मातृनाशः पत्रे ९ म्रियते पुष्पे ५ मंत्री स्यात् फले ६ राज्याप्तिः शिखायां ११ स्वल्पायुः स्कन्धलः ८ पितृहा ९ नेता १० फलं ज्ञेयं यथाक्रमम् ॥ ३ ॥ एवमेव मूलवृक्षाद्विपरीतोऽश्लेषावृक्षोऽपि शास्त्रान्तरोक्तोऽभ्यूः । नवरं घटीक्रमस्तत्रापि मूलवृक्षवदेव | पादयोः ५ मरणं जान्वोः ५ भ्रमणं ፡ ፡ गुदे नाभौ हृदये केचिच्छिखायां परमायुराहुः | शास्त्रान्तरे तु मूलनराद्विपरीतोऽश्लेषानरोऽप्येवमूचे, तथाहि"अश्लेषाघटिकापष्टिरेव स्थाप्या नराकृतिः । आदौ पादद्वये पञ्च जान्वोः पञ्च गुदेऽष्ट च ॥ १ ॥ नाभावष्टौ हृदि द्वौ च पाण्योरौ द्वयं भुजे । स्कन्धयोर्दशकं वक्त्रे षट् शीर्षे षडितिक्रमात्र मृति १ भ्रमः २ सुखं ३ व्याधी ४ राज्यं ५ हत्या ६ च दैत्यता ७ । मुखं व्याधिः राज्यं शिखायां ४ फले ७ पुष्पे पत्रे अश्लेषानर स्थापना हस्तयोः ८ २ वाह्वोः स्कन्धयोः १० मस्तके ६ နို हत्याकृत् दैत्य स्कंधल पितृघ्नः राजा शाखायां ९ मातृनाशः: स्वल्पायुः राज्याप्तिः अश्लेषावृक्ष स्वशि ५ भ्रातृनाश मंत्री स्यात् थु अर्थहानिः ८ स्थापना १० मृत्युः मूले मूलनाशः |१० विवेकविलासादौ तु मूलाश्लेषयोर्मुडूत्तः फलमूचे, तथाहि" आद्यः षष्ठस्त्रयोविंशो द्वितीयो नवमोऽष्टमः । अशदशश्च मूलस्य मुहूर्ता दुःखदा जनौ ॥ १ ॥ Aho! Shrutgyanam
SR No.034191
Book TitleArambh Siddhi Satik
Original Sutra AuthorN/A
AuthorUdayprabhdevsuri, Jitendravijay
PublisherLabdhisuri Jain Granthmala
Publication Year1942
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy