SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ द्वितीय विमर्श मूले जातोऽधमः स्यान्ना, स्त्री तु पुण्यवती भवेत् । ज्येष्ठा मघा विपरीताऽश्लेषा तदुभयेऽधमा ॥ २ ॥ मस्तके सुखे तृतीया दशमी कृष्णा शनिभौमशसंयुता । शुक्लचतुर्दशीमूलजातः संहरते कुलम् " ॥ ३ ॥ सार्पस्य तुत्क्रमत इति । यदुक्तम् सार्पा प्रथमे राजा, द्वितीयांशे धनक्षयः । तृतीये जननीं हन्ति चतुर्थे पितृघातकः " ॥ १ ॥ मूलपुरुषमाह - मूर्धा५ स्य५ स्कन्ध८ बाहा८ कर२ हृदग८ कटी २ गुह्य १० जानु६ क्रमेषु, स्युर्घट्यः पञ्चपश्चोरगकरटिक राष्टद्विदिक्तर्कतर्काः । बालइछत्री १ पितृनो२ सलहढबलवान् ३ राक्षसो ४ ब्रह्मघाती राजा ६ नाशी ७ स्वसोख्यावह ८ इह चपलो ९ नश्वर १० श्वासु जातः ॥ ९ ॥ व्याख्या -- स्कन्धेति द्वयोः स्कन्धयोः प्रत्येकं चतस्रश्चतस्र इति घट्यष्टकं द्वैधीकृत्य स्थाप्यं, एवं करजानुपादेष्वपि । अन्यत्रापि यथायोगमूह्यं । अंसलदृढबलवानित्यखंड | आसु मूर्धादिन्यस्तपञ्चादिघटीषु । केऽप्याहु: स्कन्धयोः बाह्रोः हस्तयोः 66 ५ ፡ राजा पितृहन्ता स्कन्धलः दैल : २ ब्रह्मन्नः हृदये कठ्यां मूल-पुरुष स्थापना जान्वोः पादयोः १०१ ८ राज्यधरः अल्पायुः सुखी चपल: अल्पायुः १० Aho! Shrutgyanam ६ "ब्रह्महत्याकरः पाणौ यद्वा मातुलघातकः । गुह्यजातो धनं हन्याद् वृद्धत्वे च सुखी भवेत् ॥ १ ॥ न जीवेद्वामजंघायां पान्थो वा जायते नरः । दक्षिणस्यां तु जंघायां जातकः स्यान्महाधनी ॥ २ ॥ कृच्छ्राजीवति वामेऽहो दक्षिणे धनपुण्यवान् ।' इति, अन्ये मूलं वृक्षरूपमेवमाहु:"पात् १ स्तम्ब२ च्छल्लि३ शाखा४ दल५ कुसुम६ फले७ स्युः शिखार्यांटच घट्यो, 9
SR No.034191
Book TitleArambh Siddhi Satik
Original Sutra AuthorN/A
AuthorUdayprabhdevsuri, Jitendravijay
PublisherLabdhisuri Jain Granthmala
Publication Year1942
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy