SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ द्वितीय विमर्शः जन्मादि द्वादशगृहगत गोचरफलयन्त्रं वराहसंहितानुसारेण ॥ बुध चन्द्र | गृह मंगल रुग्ना १ गुरु रोग अर्थ क्लेश व्यय सुख २ ग्रहाः स्थान भय श्री. तुष्टिः आधिः धन आजिः बन्ध अर्थ वध अर्थ | हृति: स्थान ३ धन भीः । क्षय ४ नाश और पथः । ५ । | ६ ७ अरि-_ । अंगा-क्षान्ति, ८ ९ १० भीतिः सुखं जय ११ १२ व्याख्या-गवां चरणभूमिः किल गोचरः, ततो लक्षणया ग्रहाणामपि चरणभूमिः गोचरः, तमाश्रित्य रविरुपचये श्रेष्ठः । उपचयादिकं कस्मादारभ्य गण्यते इति शङ्कायामाह-जन्मेन्दोरिति, इदं सर्वग्रहेषु योज्यते । इष्टपुंसो जन्मसमये' यत्र राशाविन्दुः स्यात्स राशिर्जन्मेन्दुरुच्यते, जन्मराशि रित्यर्थः, तस्मादारभ्य सर्वग्रहाणां गोचरो गण्यते इति भावः । साधेति उपचयस्थानेषु प्रथमसप्तमयोश्च । अन्त्यान्येति द्वादशं वर्जयित्वा सर्वसमस्थानेषु । अरिखास्तेति Aho! Shrutgyanam
SR No.034191
Book TitleArambh Siddhi Satik
Original Sutra AuthorN/A
AuthorUdayprabhdevsuri, Jitendravijay
PublisherLabdhisuri Jain Granthmala
Publication Year1942
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy