SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ आरम्भ-सिद्धिः - पुत्रत्रिधर्मतनुनिर्व्यथनान्त्यगैश्च ५-३-०-१-८-१२ ॥ ४२ ॥ व्याख्या-निव्यथनं छिद्रमष्टममित्यर्थः ॥ वाचस्पतेः स्वतनयास्तनवायगस्य २-५-७-९-११, वेधस्तथान्त्यसुखविक्रमवाष्टगश्च १२-४-३-१०-८-। शुक्रस्य षटखमदनान्यजुषो१-२-३-3-५-८-९-११-१२ऽष्टसप्ताद्याकाशधर्मतनयायतृतीयषष्टे:८-७१-१०-९-५-११-३.६॥ व्याख्या-पट्खेत्यादि षष्ठदशमसप्तमवर्जनवस्था नजुधः। ग्रहाणां वेधस्थापना यथा| गुरोः । शुक्रस्य । रवः । चन्द्रस्य भौमशन्योः बुधस्य | २१२१ له مه م ه c_.._ 0 . 1. १० ३ ॥ इत्युक्तं सप्रसङ्गं राशिद्वारम् ।। ५ ॥ अथ गोचरद्वारम् ॥६॥ अथ स्याद्गोचरेणेत्यत्र प्रागुपक्षिप्तं क्रमप्राप्तं च, ग्रहगोचरद्वारमाहश्रेयान् गोचरतोऽशुमानुपचये ३,६,१०,११, चन्द्रस्तु साद्यधुने ३,६,१०,११,१,७, । वक्राी त्रिषडायगा ३,६,११ वथ बुधस्त्वन्त्यान्ययुग्ला भगः २,४,६,८.१०,१२॥ जीवः स्त्रीधनधर्मलाभसुतगः ७,२,९,११,५, शुक्रोऽरिखास्तान्यगो १,२,३,४,५,८,९,११,१२ । जन्मेन्दोर्ग्रहणे तमोऽप्युपचये ३,६,१०,११, ऽन्येषां त्वनाद्येन्दुवत् ३,६,७,१०,११ ॥४४॥ Aho ! Shrutgyanam
SR No.034191
Book TitleArambh Siddhi Satik
Original Sutra AuthorN/A
AuthorUdayprabhdevsuri, Jitendravijay
PublisherLabdhisuri Jain Granthmala
Publication Year1942
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy