SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ श्री नमस्कारमाहात्म्ये ॥ ७ ॥ १ श्री सन्मत्यादिप्रन्धना कर्ता तार्किकशिरोमणि श्री सिद्धसेन दिवाकरसूरि २ तत्त्वार्थशास्त्राना टीकाकार विन्नगणिशिष्य सिंह सूरिशिष्य भास्वामिशिष्य श्री सिद्धसेनसूरि । ३ जीतकल्पचूर्णिना कर्ता श्रीसिद्धसेनसूरि । ४ वादिकुञ्जरकेसरीत्यादिविरुदभृत् श्रीचष्पभट्टिसूरिगुरु श्रीसिद्धसेनसूरि । ५ बप्पभट्टिसूरि सन्तानीययशोभद्रसूरिंगच्छ भूषण यशोदेवसूरिशिष्य सं. ११२३ वर्षे विलासवईकहा सूत्रधार 'साहारण इति अपरनामक श्रीसिद्धसेन रि । ६ सं. ११४२ वर्षे प्रवचनसारोद्धारवृहद्वृत्तिकार श्रीसिद्धसेनसूरि । ७ सं. ११९२ वर्षे बृहत्क्षेत्र समासटीकाकार उपकेशगच्छीय देवगुप्तसूरिशिष्य श्रीसिद्धसेनसूरि । ८ श्री सिद्धिसागरसूरि सन्तानीय श्री सिद्धसेनसूरि सं. १२९४ । ९ श्रीनाणकीय गच्छालङ्कार श्रीसिद्धसेनसूरि सं. १४३३ । १० नाणावालगच्छीय श्री शान्तिसूरि सन्तानीय श्रीसिद्ध सेणसूरि सं. १५९२ । उपर्युक्त सूरिवरोथी प्रस्तुत ग्रन्थना कर्ता श्रीसिद्धसेनसूरि अन्य छे के तेओ पैकी ज कोई छे, ए कोई पण निर्णय थई शके तेतुं साधन अमने मल्युं नथी, छतां आ प्रन्थना अन्तिम लोक " सिद्धसेन सरस्वत्या सरस्वत्यापगातटे । श्रीसिद्धचक्रमाहात्म्यं गीतं श्रीसिद्धपत्राने " ॥ प्र० ८ श्लो० १६ ॥ सम्पाद कीय वक्तव्य । 119:11
SR No.034178
Book TitleNamaskar Mahatmyam
Original Sutra AuthorN/A
AuthorSiddhasenacharya
PublisherKesarbai Gyanmandir
Publication Year1948
Total Pages28
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy