SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ मलय चरित्र ११३०॥ bahk-984154984- 08-35-4992-93-986 वंति छिन्नानि तस्यांगानि विना शिरः ॥ ८० ॥ सकुटुंबोऽथ भूपालः संप्राप्तो निजमंदिरं । दशाहानि पुरे तत्र वर्धापनमकारयत् ॥ ८१ ॥ . . . अथो मलयकेतुः स प्रस्थितोऽनुवधूवरं । शुद्धिं सर्वत्र कुर्वाणस्तस्य तत्र समागमत् ॥ ८ ॥ मिलित्वा भूपतेरुक्तं तेनागमनकारणं । राज्ञापि मेलितः सोऽथ स्वसुः खसृपतेरपि ॥ ८३ ॥ ताभ्यामपि प्रहृष्टाभ्यां पित्रोः पृष्टोंगमंगलं । सर्व जगाद तद्दुःखमाविष्कुर्वन्नयं ततः ॥८४॥ पृष्टौ तेनापि तौ मूलावृत्तांतं तं निजं निजं। कथयामासतुः सर्वमनुभृतं यथा यथा ॥८५॥ कुमासे मलयाकेतुः ।। || शिरो धुन्वन् जगाविति । अनुभृतमहो दुःखं युवाभ्यां कथमोदृशं ॥ ८६ ॥ इत्थं परस्परप्रीतिवार्ता- 1 रसवशंवदाः । ते सर्वेऽपि क्षुधां तृष्णां निद्रां चान्वभवन्न हि ॥ ८७ ॥ राज्ञा मलयकेतुः स कुमारः | में सत्कृतो भृशं । स्नानभोजनवस्त्राद्यैः स्वसुः स्नेहेन तस्थिवान् ॥८॥ कतिचिदिनपर्यंते तेनोक्तं भूप | तिप्रति । मां प्रेषय नराधीशाधुना यामि निजं पुरं ॥ ८९ ॥ जामातृसुतयोयेन चिंतयंतावमंगलं ।। al दुःखेन गमयंतौ च कालं मे पितरौ स्थिती ॥ ९॥ ॥१३०॥ *
SR No.034176
Book TitleMahabal Malaysundari Charitra
Original Sutra AuthorN/A
AuthorJaytilaksuri
PublisherVithalji Hiralal Lalan
Publication Year
Total Pages224
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy