SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ मलय ॥१२९॥ 101% 4199* 4200644169846016881830014 A निर्गमितं रात्रियामयुग्मं कथंचन । पुनः संप्रति युष्माभिरापदेषा हता मम ॥ ६८ ॥ यदेतेन शबेनोक्तं संमुखं मे भयंकरं । अद्यैव देव संजातं सत्यं तद्वचनं पुनः ॥ ६९ ॥ मया तदेष सर्वोऽपि वृत्तांतः कथितोऽधुना । ममानुभूतः कायेन धृत्वा मनसि धीरतां ॥ ७० ॥ शक्यते यन्न गदितुं न श्रद्धातुं च केनचित् । कथ्यमानं च बहुधा चित्ते माति न कस्यचित् ॥ ७२ ॥ एवंविधस्य कार्यस्य यासि पारं त्वमेव हि । धुर्य एव वहेद्वारं विषमे न तु वर्णकः ॥ ७३ ॥ अहो ते साहसं बुद्धिर्नि भयत्वं सुधीरता । महापरोपकारित्वं कारुण्यं दक्षतापि च ॥ ७४ ॥ अहो सुकृतसंभारः कुमार प्रा. नस्तव । येनाप्तैवंविधा भार्याऽस्माकं च मिलितौऽचिरात् ॥ ७५ ॥ सर्वेष्वेवं प्रशंसत्सु कुमारं तमनेकधा । नृपोऽवोचत्कुमार त्वं तत्स्थानं दर्शयात्मकान् ॥ ७६ ॥ युवाभ्यां यत्र मंत्रः स प्रारंभे साधितुं निशि । कथं बभूव योगी स गत्वा तत्र विलोक्यते ॥ ७७ ॥ अनुयातस्ततः सर्वैस्तदोत्थाय स भूपभूः । गत्वा तद्दर्शयामास मंत्रसाधनमंडलं ॥७८॥ यावत्सर्वेऽपि ते तत्र लग्नाः सर्वत्र वीक्षितुं । तावन्मध्येऽग्निकुंडस्याऽपश्यन्कांचनपूरुषं ॥ ७९ ॥ कर्षयित्वाथ तं राजा कोशे चिक्षेप पूरुषं । पुनर्भ *111***99* चरित्र ॥ १२९॥
SR No.034176
Book TitleMahabal Malaysundari Charitra
Original Sutra AuthorN/A
AuthorJaytilaksuri
PublisherVithalji Hiralal Lalan
Publication Year
Total Pages224
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy