SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ मलय॥ १३ ॥ 10110981008280X8X1460111 रुष वाक्यं ते करिष्येह कियत्त्विदं । आकर्णय तदायत्तं पुनरस्तीह कारणं ॥ २७ ॥ पुरस्यास्य समीपस्थ एकशृंगाभिधे गिरौ । देवताधिष्टिता त्वेका सुगुप्ता कूपिका वरा ॥ २८ ॥ मोदुन्मीलदस्त्यस्या मुखं नेत्रपुटे इव । अन्यच्च सलिलग्राही । भीतश्चेन्मृत एव सः ॥ २९ ॥ स्तंभितस्यैव पुत्रेणा - नीतेनास्या जलेन चेत् । आच्छोव्यते पिता बद्ध-स्त्रीन् वारान् वीरकुंजर ॥३०॥ बंधमोक्षो भवेत्तर्हि नान्यथापि कथंचन । इत्याकर्ण्य वणिक् स्माह करिष्यामीप्यहं ॥३१॥ सामग्रिकां ततः कृत्वा । गतौ द्वावपि तत्र तौ । कूपिकाया मुखे क्षिप्तो वणिक्पुत्रो विकासिनि ॥ ३२ ॥ निर्भय मंचिकारूढो राज्ञाकृष्य जलान्वितः । दक्षेण विकलद्वक्व - कूपिकाया बहिष्कृतः ॥ ३३ ॥ गृहीत्वा तज्जलं मंक्षु तुरगीभूतराक्षसं । आरुह्य तौ समायातौ नगर्यामिभ्यमंदिरे ॥ ३४ ॥ लोभाकरोऽभिषिक्तः स्व-जनको गुणवर्मणा । त्रिस्तेन सलिलेनाशु ततः सज्जीबभूव सः ॥ ३५ ॥ लोभनंदी द्वितीयस्तु तथैवास्थाद्व्यथार्द्दितः पुत्रं विना यतो नैव बंधमोक्षः कथंचन ॥ ३६ ॥ गुणवमोंपरोधेन तुष्टेन विजयेंदुना । गृहांतः स्थापितः सोऽयं द्वितीयो विरसं रसन् ॥ ३७ ॥ मुद्रादेशा 60819789 *** + **69 चरित्रं ॥ १३ ॥
SR No.034176
Book TitleMahabal Malaysundari Charitra
Original Sutra AuthorN/A
AuthorJaytilaksuri
PublisherVithalji Hiralal Lalan
Publication Year
Total Pages224
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy