SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ मलय ॥ १२ ॥ 00111280X1280X1280X12801209K युवयोर्जातो दासोऽहं मंत्रयंत्रितः ॥ अत आदिशतं किं किं कर्त्तव्यमधुना मया ॥ १५ ॥ ततो जगाद विजय - चंद्रः पूरय मे पुरे || भांडागारान् धनस्नेह – रत्नकांचनकोटिभिः ॥ १६ ॥ प्राकारहट्टगेहानां शोभां कृत्वा विधेहि च ॥ चेलोत्क्षेप सुगंध्यंभः - सेकस्वस्तिकतोरणान् ॥ १७ ॥ तदादिष्टमिदं सर्वं कुर्वाणे दासराक्षसे । आगाद्विजयचंद्रेणा — हूतस्तत्र पुरीजनः ॥ १८ ॥ मूलामात्यैः प्रमोदेन राज्ये विजयचंद्रमाः । अभिषिक्तो जनकव - पालयामास स प्रजाः ॥ १९ ॥ नामयामास सामंता - ननतानपि लीलया । प्रतापार्कातपातीत्रं जघानान्यायजं तमः ॥ २१ ॥ इत्थं राज्ये कृते स्वस्थे गुणवर्माणमाह सः । एतत्सर्वं मया प्राप्तं त्वत्साहाय्येन सत्तम ॥ ॥ २२ ॥ यत्तवैवाखिलं राज्य - मादत्स्वेदं यदृच्छया । कुरु प्रत्युपकारांगी -कारेण मुदितं च मां ॥ २३ ॥ अभाणि श्रेष्टिपुत्रेण । चंद्रवत्यां नरेश्वर । तौ मे पितृपितृव्यो यो श्रेष्टिनौ स्तंभितौ त्वया ॥ २४ ॥ तत्तयोर्वधमोक्षं त्वं कुर्वेकं सह दुर्नयं । ततो राजा जगादैवं कालकूटात्सुधा हहा ॥ २५ ॥ तावुभा वपि तादृक्षौ । त्वं तु सर्वोपकारकृत् ॥ अहो विधेर्विचित्रेयं सृष्टिर्दृष्टा मया स्फुटा ॥ २६ ॥ हे सत्पु 309999 चरित्रं ॥ १२ ॥
SR No.034176
Book TitleMahabal Malaysundari Charitra
Original Sutra AuthorN/A
AuthorJaytilaksuri
PublisherVithalji Hiralal Lalan
Publication Year
Total Pages224
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy