SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ मलय॥१०३॥ **B! नायातयोस्तयोः । सर्वत्रालोकयद्राजा व्याकुलस्तद्वधूवरं ॥ १४ ॥ नाभवत्किंतु कुत्रापि तयोः शुद्धिरतः प्रगे । ज्ञात्वा सम्यग्यथुर्भूपा विलक्षाः खपुराणि ते ॥ १५ ॥ अप्राप्तायां तयोः शुद्धी जामातृसुतयोः कचित् । दुःखितो भूपतिश्चित्ते चिंतयामासिवानिति ॥ १६ ॥ पृथ्वीस्थानपुरं तत्व क्षा चंद्रावती पुरी । कुमारी दुःखिता क्वैषा व गुणी स महाबलः ॥ १७ ॥ मिलितविधियोगेन कार्यस्यात्र निदानके । अभाग्यैर्नः पुनः स्थाने व संप्राप्याविहार्भको ॥ १८ ॥ विद्युज्झात्कारवद् दृष्टौ तावस्माभिस्तनंधयो । कटरे विधिसंयोग इंद्रजालोपमः स्फुटं ॥ १९ ॥ विपाको यदि कार्यस्य विधे! ध्यातस्त्वयेदृशः । तत्किं प्रकटितो मूलादेतयोर्दर्शनक्रमः ॥ २० ॥ अदसं भोजनं साधु न स्थालं पुरतो हृतं । वरं जन्मांधता पश्चान्न पुनर्नेत्रनाशनं ॥ २१ ॥ वैरिणा किं हृतौ किंवा निहतो विषमे कचित् । दंपती तौ हतौ किंवा हहा न ज्ञायतेऽपि किं ॥ २२ ॥ किंवा वीरपुमान कोऽपि महाबलमिषादिह । कन्यामुद्राय स्वच्छंदं गृहीत्वा स्वगृहं ययौ ॥ २३ ॥ भ्रांतिमुत्पाद्य निःशंकं किं कुमारीकुमारयोः । कौचिन्निवार्य मृत्योमां क्रीडां कृत्वा गतौ कचित् beed 1008-10-30 चरित्रं ॥१०३॥
SR No.034176
Book TitleMahabal Malaysundari Charitra
Original Sutra AuthorN/A
AuthorJaytilaksuri
PublisherVithalji Hiralal Lalan
Publication Year
Total Pages224
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy