________________
चरित्रं
॥१०२॥
॥ २॥ इत्याद्याख्याय तेनोचे पुनश्चौरोऽथ हे प्रिये । निष्काश्यते ततः स्थानानदा भवति सुंदरं ॥३॥ सोऽन्यथा पृथिवीस्थानं गते मयि मरिष्यति । पापं तस्यापि सर्व मे चटिष्यति सुलोचने ॥४॥ तत्त्वं तिष्टात्र यावत्तं कृष्ट्वागच्छामि तस्करं । सोचे स्थास्याम्यहं नैवागमिष्यामि त्वया सह ॥५॥ ययंबायाति मत्पूर्व राजा वाच्यस्त्वयेति तत् । उपयाचितमत्रासीत् प्राक्कुमारेण मानितं ॥६॥ गोलानदीतटे देवीं गतोऽस्ति वंदितुं ततः।महाबलकुमारः स शीघ्रमेवागमिष्यति ॥७॥ इत्यु| क्त्वा वेगवत्याः स कुमारश्चलितस्ततः । सा? मलयसुंदर्याऽपि द्वाभ्यां वार्यमाणया ॥ ८॥ त्रिभिः ।
विशेषकं ॥ राज्ञा वीरधवलेन बोधिता अपि ते नृपाः । बहुधा सामदंडाभ्यां परमेवं वभाषिरे ॥९॥ | प्रभातेऽत्र वयं सर्वे हत्वा जामातरं तव । सुतामादाय तां राजन् गमिष्यामो न चान्यथा ॥ १० ॥ | ततस्त्यक्त्वा नृपान् राजा वेगादागत्य मंदिरं । प्रगुणाः कारयामास करभीवायुजित्वरीम्॥ ११॥ नृप|स्त्वरयितुं यावद्वधूवरगृहं ययो । अपश्यंस्तत्र तौ तावत्पृष्टवानुपमातरं ।। १२ ।। तयोर्गमनवृत्तांते . | वेगवत्या निवेदिते । तदागमनमार्ग स पश्यंस्तस्थौ नराधिपः ॥ १३ ॥ संजातोऽथ निशीथेऽपि तत्र
॥१०२
અધ્ધરતી