SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ श्रीजप- ददाना, यदि त्वमष्ठापदः, तदाई स्ववंचनजलधाराधोरणीमीणि तामिमाणमाणिप्रकरः, निखिलाषालवादिचक्रवालमरालमानादत्ता ननमानभरः सर्वत्रविहितसास्थ्यमसर, सर्व वसुधाधारधाराधर इति किच," स्वं तश्चैदहं हस्ती त्वं हस्ती चेदहं हरिः / त्वं यदा पञ्चवक्त्रोऽसि तदाहं शरभोपमः // 1 // त्वं यदा शरभो जीवस्तदाहं च घनाघनः / समस्तजगदाधारकारकः संस्यसंपदः // 2 // " इति श्रीजल्पमञ्जरी समाप्ता R UTRAVEReemaran Mana NEETINISHESAMEE MMMMA 20 / /
SR No.034175
Book TitleJalpmanjari
Original Sutra AuthorN/A
AuthorPungav Prachya Muni, Lalitvijay
PublisherAtmanand Sabha
Publication Year1918
Total Pages22
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy