SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ ते व्याचचक्षिरे साधो!, सत्यमेवेदमीदृशम् । प्रत्यक्षमीक्षितं ख्यातं, केऽन्यथाकर्तुमीशते ॥ ११९० ॥ श्वेतभिक्षुस्ततोऽयोचन्मूर्धानो यदि कर्त्तिताः । रावणस्य नवाऽऽलग्नास्तदेको न कथं मम ? ॥ ११९१ ॥ युष्मदीयमिदं सत्यं, नास्मदीयं वचः पुनः । कारणं नात्र पश्यामि, मुक्त्वा मोहविज़म्भणम् ॥ ११९२ ॥ हरः शिरांसि लूनानि, पुनर्योजयते यदि । खलिङ्गं तापसैश्छिन्नं, तदानीं किं न योजितम् ? ॥ ११९३ ॥ खोपकाराक्षमः शम्भुर्नान्येपामुपकारकः । न स्वयमर्थ(यं मार्य)मानो हि, परं रक्षति वैरितः ॥ ११९४ ॥ अन्यच्च श्रूयतां विप्राः!, पुत्रं दधिमुखाभिधम् । श्रीकण्ठब्राह्मणख्यातं, शिरोमात्रमजीजनत् ॥ ११९५ ॥ श्रुतयः स्मृतयस्तेन, निर्मलीकरणक्षमाः । स्वीकृताः सकलाः क्षिप्रं, सागरेणेव सिन्धवः ॥ ११९६ ॥ तेनागस्त्यो मुनिर्दृष्टो, जातु कृत्वाऽभिवादनम् । त्वयाऽद्य मे गृहे भोज्यमिति भक्त्या निमत्रितः ॥११९७॥४ अगस्तिम्तमभापिष्ट, क्वास्ति ते भद्र! तद्गृहम् ! । मां त्वं भोजयसे यत्र, विधाय परमादरम् ॥ ११९८ ॥ तेनागद्यत किं पित्रोर्गेई साधो! ममास्ति नो? । मुंनिनोक्तं न ते तेन, संबन्धः कोऽपि विद्यते ॥ ११९९ ॥ दानयोग्यो गृहस्थोऽपि, कुमारो नेष्यते गृही। दानधर्मक्षमा साधी, गृहिणी गृहमुच्यते ॥ १२००॥ निगद्येति गते तस्मिंस्तेनोक्तौ पितराविदम् । कौमार्यदोपविच्छेदो, युवाभ्यां क्रियतां मम ॥ १२०१॥ ताभ्यामुक्तः स ते पुत्र!, कोपि दत्ते न दिक्करीम् । आवां निराकरिष्यावः, कान्ताश्रद्धां तथापि ते ॥१२०२॥ 4-SC
SR No.034171
Book TitleDharmpariksha Katha
Original Sutra AuthorN/A
AuthorPadmasagar Gani
PublisherDevchandra Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages124
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy