SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ रामायणाभिधे शास्त्रे, वाल्मीकिमुनिना कृते । किं भो दाशरथेर्वृत्तं किमित्थं कथ्यते न वा ? ॥ ११३८ ॥ asaraarci सत्यं केनेदं क्रियतेऽन्यथा । प्रभातं छाद्यते जातु न केनापि हि पाणिना । ११३९ ॥ ततो रक्तपटोsलापीद्यद्येको वानरो द्विजाः ! । आदाय पर्वतान् पञ्च, गगने याति लीलया ।। ११४० ॥ शृगालौ तौ तदा स्तूपमेकमादाय मांसलौ । व्रजन्तौ नभसि क्षिप्रं वार्येते केन कथ्यताम् ? ॥। ११४१ ॥ भवदीयमिदं सत्यं, मदीयं नात्र दृश्यते । विचारशून्यतां हित्वा, कारणं न परं मया । ११४२ ॥ युष्माकमीदृशे शास्त्रे, देवधर्मावपीशौ । कारणे कश्मले कार्य, निर्मलं जायते कुतः ? ॥ ११४३ ॥ नास्माकं युज्यते मध्ये, मिथ्याज्ञानवृतात्मनाम् । ईदृशानामवस्थातुमित्युक्त्वा निर्ययौ ततः ॥ १९४४ ॥ मुक्त्वा रक्तपटाकारं, मित्रमूचे मनोजवः । सर्वासंभावनीयार्थी, परशास्त्रं श्रुतं त्वया ॥। ११४५ ॥ एतदुक्तमनुष्ठानं, कुर्वाणो नाश्रुते फलम् । सिकतापीलने तैलं, कदा केनोपलभ्यते ? ॥। ११४६ ॥ वानरै राक्षसा हन्तुं शक्यन्ते न कथञ्चन । क्व महाष्टगुणा देवाः ? क्व तिर्यचो विचेतसः ? ॥। ११४७ ॥ उत्क्षिप्यन्ते कथं शैला ? गरीयांसः प्लवङ्गमैः । कथं तिष्ठन्त्यकूपारेऽगाधनिर्मुक्तपाथसि ? | ११४८ ॥ वरप्रसादतो जातो, यद्यवध्यो दिवौकसाम् । तदाऽसौ मानवीभूय, हन्यते किं नु रावणः ? | ११४९ ॥ अमरा वानरीभूय, निजघ्न राक्षसाधिपम् । नैषापि युज्यते भाषा, नेप्सिता लभ्यते गतिः ॥ ११५० ॥
SR No.034171
Book TitleDharmpariksha Katha
Original Sutra AuthorN/A
AuthorPadmasagar Gani
PublisherDevchandra Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages124
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy