SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ धर्म परीक्षा. ॥ ४३ ॥ स ताम्रभाजनं क्षिप्त्वा, जाह्नवीपुलिने ततः । तस्योपरि चकारोचं, वालुकापुअमूर्जितम् ॥ १०९९ ॥ तदीयं सिकतापुआं, विलोक्य सकलैर्जनैः । परमार्थमजानानैश्चक्रिरे धर्मकातिमिः ॥ ११०० ॥ यावत् स्त्रानं विधायासौ, वीक्षते ताम्रभाजनम् । तावत्तत्पुअसङ्घाते, न स्थानमपि बुद्धयते ॥ ११०१॥ पुलिनव्यापकं दृष्ट्वा, वालुकापुञ्जसञ्चयम् । विज्ञाय लोकमूढत्वं, स श्लोकमपठीदिमम् ॥ ११०२॥ दृष्टानुसारिभिर्लोकः, परमार्थाविचारिभिः । तथा खं हार्यते कार्य, यथा मे ताम्रभाजनम् ॥ ११०३ ॥ मिथ्याज्ञानतमोव्याते, लोकेऽस्मिन्निर्विचारके । एकः शतसहस्राणां, मध्ये यदि विचारकः ॥ ११०४ ।। विरुद्धमपि मे शास्त्रं, यास्यतीदं प्रसिद्धताम् । इति ध्यात्वा तुतोपासी, दृष्ट्वा लोकविमूढताम् ॥ ११०५ ॥ विज्ञायेत्थं पुराणानि, लौकिकानि मनीपिभिः । न कार्याणि प्रमाणानि, वचनानीव वैरिणाम् ॥ ११०६ ॥ दर्शयामि पुराणं ते, मित्रान्यपि लौकिकम् । उक्त्वेति परिजग्राह, स रक्तपटरूपताम् ॥ ११०७ ॥ द्वारेण पञ्चमेनासौ, प्रविश्य नगरं ततः । आरूढः कानके पीठे, भेरीमाहत्य पाणिना ॥ ११०८ ॥ समेत्य भूसुरैरुक्तो, दृश्यसे त्वं निचक्षणः । किं करोषि समं ? वादमस्माभिर्वत्सि किञ्चन? ॥ ११०९ ॥ आख्यदेप न जानामि, किश्चिन्छास्त्रमहं द्विजाः । अपूर्व भेरिमाताड्य, निविष्टोऽष्टापदासने ॥ १११० ॥ ते प्राहुर्मुश्च भद्र! त्वं, वर्करं प्राञ्जलं वद । सद्भाववादिभिः सार्ध, तत्कुर्वाणो विनिन्द्यते ॥ ११११ ॥ ||४३।।
SR No.034171
Book TitleDharmpariksha Katha
Original Sutra AuthorN/A
AuthorPadmasagar Gani
PublisherDevchandra Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages124
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy