SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ - 84535A4 यत्वा विधानतः । महादश वर्षाणि, सुमित्राणिगति ते । पातयित्वा वर्धू नष्टो, भर्ता पश्यत पश्यत । लोकैरित्युदिते क्वापि, लज्जमानो वरो मतः ॥ ९५७ ॥ सार्धमासे ततो भूते, गर्भः स्पष्टत्वमागतः। उदरेण समं तस्या, नवमासैवर्धत ॥ ९५८।। मात्रा पृष्टा ततः पुत्रि!, केनेदमुदरीकृतम् । साऽऽचचक्षे न जानामि, वरांसस्पर्शतः परम् ॥ ९५९ ॥ आगतास्तापसा गेहं, भोजयित्वा विधानतः। मातामहेन मे पृष्टाः, क्व यूयं वातुमुद्यताः । ॥९६० ॥ एतैर्निवेदितं तस्य, भो दुर्भिक्षं भविष्यति । अत्र द्वादश वर्षाणि, सुभिक्षे प्रस्थिता क्यम् ॥ ९६१ ॥ त्वमप्येहि सहास्माभिर्मुथा माऽत्र बुभुक्षया । कश्चित् कुरूपकारं वा, प्रणिगधेति ते ययुः ॥ ९६२ ॥ मया श्रुत्वा वचस्तेषां, मातृगर्मनिवासिना । विचिन्तितमिदं चित्ते, क्षुधाचकितचेतसा ।। ९६३ ॥ संपत्स्यते ऽत्र दुर्भिक्षं, वर्षद्वादशकं यदि । किं क्षुधा म्रियमाणोऽहं, करिष्ये निर्गतस्तदा ॥ ९६४ ॥ चिन्तयित्वेति वर्षाणि, गर्मेऽहं द्वादश स्थितः । अशनाय भयत्रस्तः, क्व देही नावतिष्ठते॥९६५॥ आजग्मुस्तापसा भूय-स्ते गर्भमधितस्थुषि । मयि मातामहावासं, दुष्कालस्य व्यतिक्रमे ॥ ९६६ ॥ प्रणम्य तेऽय संपृष्टा, मत्तातेनाचचक्षिरे । सुभिक्षमधुना जातं, प्रस्थिता विषय निजम् ॥ ९६७॥ मयि श्रुत्वा वचस्तेषां, मर्मतो निर्विवासति । अजनिष्ट सवित्री मे, वेदनाऽऽक्रान्तविग्रहा. ९६८॥ कन्यां क्षित्वा पुरश्युल्याः,पतितावा विचेतसः। निर्गयोदरतो मातुर्निग्यतामि ल मलनि ॥ ९६९ ॥ - - ES
SR No.034171
Book TitleDharmpariksha Katha
Original Sutra AuthorN/A
AuthorPadmasagar Gani
PublisherDevchandra Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages124
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy