SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ | परीक्षा. ॥३४॥ भवादिषसोपेन्द्रः, किं शेषे ? कमलापते! । उत्तम्भितोदरोऽत्यन्तनिश्चलीमृतविग्रहः॥ ८६६॥ अमाषि विष्णुना स्रष्टा, सृष्टिमेकार्णवे तव । अहमालोक्य नश्यन्ती, कृतवानुदरान्तरे ॥ ८६७॥ शाखाम्यासहरिचक्रे, वटवृक्षे महीयसि । पर्णे सुप्तोऽस्मि विस्तीर्णे, ततोऽत्राध्मातकुक्षिकः॥८६८ ॥ पितामहस्ततोऽलापीच्छ्रीपते !ऽकारि शोभनम् । यदरक्षि त्वया सृष्टिजन्ती विप्लवे क्षयम् ॥ ८६९॥ ममोत्सुकमिमां द्रष्टुं, श्रीपते ! वर्त्तते मनः । अपत्यविरहोऽत्यन्तं, सर्वेषामपि दुस्सहः ॥ ८७०॥ उपेन्द्रेण ततोऽभाषि, प्रविश्य जठरं मम । आननेन निरीक्षख, त्वं किं दुःखायसे वृथा ? ॥ ८७१ ॥ तत्प्रविश्य ततो दृष्ट्वा, सृष्टिं स्रष्टाऽतुषत्तराम् । अपत्यदर्शने कस्य, न सन्तुष्यति मानसम् ॥ ८७२ ॥ तत्र स्थित्वा चिरं वेधाः, सृष्टिं दृष्ट्वाऽखिलां निजाम् । नाभिपङ्कजनालेन, हरेर्निरगमत्ततः ॥ ८७३ ॥ दृष्ट्वा वृषणवालाग्रं, विलमं तत्र स स्थिरम् । निष्क्रष्टुं दुःशकं ज्ञात्वा, विगोपकविशङ्कितः ॥ ८७४ ॥ तदेव कमलं कृत्वा, खस्यासनमधिष्ठितः। विश्वं व्याप्तवती माया, न देवैरपि मुच्यते ॥ ८७५ ॥ युग्मम् ॥ ततः पद्मासनो जातः, प्रसिद्धो भुवने विधिः। महद्भिः क्रियमाणो हि, प्रपञ्चोऽपि प्रसिद्धयति ॥ ८७६ ॥ ईदृशो वः पुराणार्थः, किं सत्यो ? वितथोऽथ किम् । बेत निर्मत्सरीभूय, सन्तो नासत्यवादिनः ॥ ८७७ ॥ अवोचन्नवनीदेवाः, ख्यातोयं स्फुटमीदृशः । उदितो भास्करो भद्र ! पिधातुं केन शक्यते ? ॥ ८७८ ॥ ॥ ३४ ॥
SR No.034171
Book TitleDharmpariksha Katha
Original Sutra AuthorN/A
AuthorPadmasagar Gani
PublisherDevchandra Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages124
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy