________________
श्रीवीराय नमः । श्रीगौतमाय नमः । श्रीसद्गुरवे नमः। प्रातःस्मरणीय १००८ श्रीमन्मुक्तिविजय-मुलचंदजीगणिगुरुभ्यो नमः
श्रीचौमासीव्याख्यान भाषांतर तथा तेरकाठीयानुं स्वरूप।
33434343434
'0'30)卐Fyms
| अथ श्रीचौमासीव्याख्यानं आरभ्यते । हवे चौमासी व्याख्याननी शरुआत कराय छ, यतः. स्मारं स्मारं स्फुरज्ज्ञानं, धाम जैनं जगन्मतम्, कारं कारं क्रमाम्भोजे, गौरवे प्रणतिं पुनः॥१॥
निबद्धां प्राक्तनप्राज्ञैर्वीक्ष्य व्याख्यानपद्धतिम्, लिख्यते लेशतो व्याख्या, चातुर्मासिकपर्वणः॥२॥
भावार्थ:-स्फुरणायमान ज्ञानवालु, तथा जगतना जीवोये मानेलं एहq जिनेश्वर महाराजनुं जे तेज, तेनुं स्मरण करी करीने, तथा गुरु महाराजना चरणकमलोने वारंवार प्रणति-नमस्कार करी करीने, आगल उपर थइ गयेला महानुभाव पंडितपुरुषोये बांघेली एवी व्याख्याननी पद्धतिने देखीने, हुं पण आ चौमासी पर्वनी कथानुं व्याख्यान लवलेशथी करूं छु. आवी रीते चौमासी व्याख्यानना कर्ता महात्माश्री क्षमाकल्याणक मुनि महाराजा भव्य जीवोने उपदेश करवा निमित्ते कथन करे
.