SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ वासपूजायां गन्धबन्धुरकथा अच्छरियं जणयन्तो जणस्स कुमरक्कमे नमेउं सो । महुरगिरं पयडक्खरमेवं विनविउमारद्धो ॥१३५०॥ आरामाहिय- वासो रायसुओ रत्तवयणविन्नासो । तुममिव कुमर अहंपि हु तेणाहं तं समल्लीणो ॥५१॥ ता आयन्नसु कजेणमागतो जेण विनवेमि तयं । निक्कजाओ पवित्तीओ हुंति जइवा न सउणाण ॥५२॥ तं सोऊण पयंपइ कुमरो कीराहिराय उवविसिउं । रयणासणम्मि साहसु तो सो उवविसिय साहेइ ॥ ५३ ॥ अत्थिरयाहियतुरयं अत्थिरयाहियसुवन्नवरदाणं । अत्थिरयाहियजणं उदयाणंदाभिहं नयरं ॥ ५४॥ तम्मि नमिरनरेसरसिरसोणमणिप्पहापिसंगपओ । उदियप्पयावराया समत्थि वित्थरियजसपसरो ॥ ५५ ॥ सच्छप्पयई कालुस्सहारिणी सारसोहसंजुत्ता। उदयावलिब उदयावली पिया अत्थि नरवइणो ॥५६॥ विलसंतविमलसंखाकयसयवत्तालिचक्कसंखोहा । उदयस्सिरित्ति उदय|स्सिरिब तीए समत्थि सुया ॥ ५७॥ सरलसहावा नियनासियत्व सिहणस्सिरिब सुपवित्ता । दूरं रत्तं अहरं व धरइ जा वयणविन्नासं ॥५८॥ निरुवमरूवं कमणीयजोवणं तं समग्गसोहग्गं । अवलोइउं जुवाणा वहंति दूरं मणुम्मायं ॥ ५९॥ दखूण तट्ठहरिणच्छिपेच्छियं तीए नीइनिउणा वि । मुणिणोवि अणप्पवसा हवन्ति किं निविवेयातो ॥ १३६०॥ कइयावि सा सहीयणसहिया सिंगारगारवग्घविया । आरुहिय कणयमणिमयसुहासणं चलिरसियचमरा |॥ ६१ ॥ मुत्तावचूलविलसंतछत्तअंतरियतरणिकरपसरा । सहयारसारमुजाणमागया कीलिङ बाला ॥ ६२॥ परि पक्कफुट्टदाडिमबीयावलिनिद्धदन्तपंतीहिं । हसइब जं नरेसरसुयासमागमणतोसेण ॥ ६३ ॥ विलसंतकुसुमलइयासिय| कलियाचकवालकलियं । कुमरीसंगवसुल्लसियपुलयपन्भारभरियंव ॥ ६४॥ अंबयवणकयलीहरदक्खामंडवमणोमि राममि । तंमि पविठ्ठा बहुकुसुमपरिमलब्भमिरभमरंमि ॥ ६५ ॥ पेच्छइ अतुच्छअच्छरियकारयं नरमुहं मऊरं सा। जविलसिरसुतारचंदयविरायमाणं नहयलंब ॥६६॥ मुत्तावलइयमरगयकुंडलकरच्छुरियनिम्मलकवोलं । चंदणमयणा
SR No.034167
Book TitleAnantnath Charitra Dudhrutam Pujashtakam
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherRaichand Gulabchand Shah
Publication Year1940
Total Pages90
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy