SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३ प फ ब भ मं अनङ्गरेखा० । ३ शंषसं हं अनगांकुशा० ३ बरं लव अनङ्गवेगिनी. । ३ ॐ क्ष अनङ्गमालिनी एताः गुप्ततरयोगिन्यः सर्वसंक्षोभणे चक्रे समुद्राः ससिद्धयः सायुधाः सशक्तयः सवाहनाः सपरिवाराः सर्वोपचारैः पूजिता -स्तर्पिताः सन्तु नमः ।। ___इति तासामेव समष्ट्यचैन पुप्पाञ्जलिना कृत्वा अनङ्गकुसुमाग्रे ऐं ह्रीं श्रीं ह्रीं क्लीं सौः त्रिपुरसुन्दरीचक्रेश्वरो श्रीपादुकां पूजयामि तर्पयामि नमः । कल्ली सर्वाकागो मुद्रां प्रदर्य गन्धं पुष्पंधूपं दीपं नैवेद्यं दत्वा अभीष्टसिद्धि मे देहि शरणागतवत्सले । भक्तया समर्पये तुभ्यं तृतीयावरणार्चनम् ॥ इति देव्यै पूजां समर्प्य योन्या प्रगमेत् । इति तृतीयावरणम । अथ चतुर्यावरणाचनम्। चतुर्दशारे देव्यप्रकोणमारभ्य वामावर्तेन३ कं सर्वपक्षोमिणी ३ जं सर्ववशंकरी. ३ खं सर्वविद्वाविणी. ३ झ सर्वरब्जिनी ३ ग सर्वाकर्षिणी ३ सर्वोन्मादिनी० ३ सर्वाह्लादिनी० ३ दं सर्वार्थसाधिनी ३ ङ सर्वसंमोहिनी. ३ ठं सर्वसंपत्तिपूरणी ३ च सर्वस्तम्भिनी० ३ डं सर्वमन्त्रमयी० ३ छ सर्वजंभिणी० ३ ढं सर्वद्वन्द्वक्षयंकरी. एता. संप्रदाययोगिन्यः सर्वसौभाग्यदायके चके समुद्राः सवाहनाः सशक्तयः इत्यादि प्राग्वत समष्द्यर्चनं पुष्पाञ्जलिना कृत्वा सर्वसंक्षोभिण्याः पुरतः । For Private and Personal Use Only
SR No.034160
Book TitleVidyopasna
Original Sutra AuthorN/A
Author
PublisherHimmatram Yagnik
Publication Year1987
Total Pages141
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy