SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir mr mmm अथ द्वितीयावरणार्चनम् । अथ षोडशदलकमले देव्यप्रदलमारभ्य वामावर्तेन - ३ ॐ कामाकर्षिणी ३ ल चित्ताकर्षिणी. ३ आं बुद्धयाकर्षिणी ३ धैर्याकर्षिणी० ३ इं अहङ्काराकर्पिणी. ३ ए स्मृत्याकर्षिणी. ३ ई शब्दाकर्षिणी. ३ ऐं नामाकर्षिणी. ३ उं स्पर्शाकर्षिणी० ३ ओं बीजाकर्षिणी. ३ ऊ रूपाकर्षिणी. ३ औं आत्माकर्षिणी. ३ ऋरसाकर्षिणी० ३ अं अमृताकर्षिणी. ३ ऋ गन्द्याकर्षिणी० ३ अः शरीराकर्षिणी. एताः गुप्तयोगिन्यः सर्वाशापरिपूरकचक्रे समुद्राः ससिद्धयः सायुधाः सशक्तयः सवाहनाः सपरिवाराः सर्वोपचारैः पूजितास्तपिताः सन्तु नमः । इति तासामेव समष्ट्यर्चनं पुष्पाञ्जलिना विधाय कामाकर्षिण्याः पुरतः ऐ क्ली भौः त्रिपुरेशी चक्रेश्वरी श्रीपादुकां पूजयामि तर्पयामि नमः । द्री इति सर्वविद्राविणीमुद्रा प्रदर्य गन्ध पुष्पं धूपं दीपं नैवेद्यं दत्वा अभीष्टसिद्धिं मे देहि शरणागतवत्सले । __ भक्तया समर्पये तुभ्यं द्वितीयावरणार्चनम् ॥ इति देव्यै पूजां समर्प्य योन्या प्रणमेन् । इति द्वितीयावरणम् । ___ अथ तृतीयावरणार्चनम् । अथाष्टपत्रे श्रीदेव्याः पृष्ठदलमारभ्य पूर्वादिदिक्षु आग्नेयादि विदिक्षु च क्रमात् ३ कं खं गंध इं अनङ्गकुसुमा० ३ टं ठंड ढ णं अनङ्गमदना. ३ चं छंजं झंकां अनङ्गमेखला० ३ तथं दं धनं अनद्गमदनातुरा. For Private and Personal Use Only
SR No.034160
Book TitleVidyopasna
Original Sutra AuthorN/A
Author
PublisherHimmatram Yagnik
Publication Year1987
Total Pages141
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy