SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अथ ध्यानम्। सिन्दूरारुणविग्रहां त्रिनयनां माणिक्यमौलिस्फुरत्तारानायकशेखरां स्मिमुखीमापीनवक्षोरुहाम् । पाणिभ्यामलिपूर्णरत्नचषक रक्तोत्पलं बिभ्रती सौम्यां रत्नघटस्थलचरणां ध्यायेत्परामम्बिकाम् ॥ ततो मानसोपचारैः संपूज्य योनिमुद्रया प्रणम्य नामानि पठेत् ।। इति ध्यात्वामें ही श्रो' श्रामात्रे नमः ।। ३ अष्टमीचन्द्रविभ्राज ३ श्री महारायै । दलिकस्थलशोभितायै नमः। ३ श्रीमत्सिंहासनेश्वयं ।। ३ मुखचन्द्र कलङ्काभमृग ३ चिदग्निकुण्डसंभूतायै,, । नाभिविशेषकाये । ३ देवकार्यसमुद्यताय ।। ३ वदनस्मरमाङ्गल्यगृह ३ उद्यद्भानुमहस्राभायै ,, । तोरणचिल्लिकायै ।। ३ चतुर्बाहुलमन्वितायै । ३ वक्रलक्ष्मीपरोवाहच ३ रागस्वरूपपाशाढयायै । लन्मीनाभलोचनायै । ३ क्रोधाकाराकुशो ३ नवचम्पकपुष्पाभना ज्ज्वलायै सादण्डविराजितायै ।। ३ मनोरूपेक्षुकोदण्डाय .. । ३ ताराकान्तितिरस्कारिना ३ पञ्चतन्मात्रसायकायै , । साभरणमासुरायै । ३ निजा णप्रभापूरमज्ज ३ कदम्बमञ्जरीक्लुप्त द्ब्रह्माण्डमण्डलायै । कर्णपूरमनोहरायै । ३ चम्पकाशोकपुन्नाग ३ नाटकयुगलीभूत सौगन्धिकलसत्कचायै .. । तपनोडुपमण्डलाये । ३ कुरुविन्दमणिश्रेणीकन ३ पद्मरागशिलादर्श कोटीरमण्डिताय ।। परिमाविकपोलभुवे । For Private and Personal Use Only
SR No.034160
Book TitleVidyopasna
Original Sutra AuthorN/A
Author
PublisherHimmatram Yagnik
Publication Year1987
Total Pages141
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy