SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ३ ह्रींकारमय सौवर्णस्तंभ विदुमपुत्रिकाये ३ हो कारवेदोपनिषदे " ३ ही काराध्वरदक्षिणाये .. ३ ही कारनंदनारामनव कल्पकवल्लये 20 www.kobatirth.org " ९४ Acharya Shri Kailassagarsuri Gyanmandir ३ ही कार हम गायै ३ ह्रीं कारणकौस्तुभायै ३ दी कारमंत्रसर्वस्वायै N ३ ही कार पर सौख्यदायै ३०० 1. 1.0 For Private and Personal Use Only 20 । अनेन श्रीललितात्रिशतीनामभिः अमुकद्रव्यसमर्पणाख्येन कर्मणा श्रीराजराजेश्वरि महात्रिपुरसुंदरी देवता भगवती प्रीयताम् ॥ || इति श्रीललितात्रिशतीनामानि || || नमsaललितासहस्रनामावलिः ॥ संकल्पः । अर्धेत्यादि० मम श्रीराजराजेश्वरीमहात्रिपुरसुन्दरी देवताप्रसादसिद्धिद्वारा सर्वाभीष्ट सिद्धय ललितासहस्रनामभिः अमुकद्रव्यसमर्पणाख्यं कर्म करिष्ये । विनियोगः ॥ अस्य श्रीललितासहस्रनामस्तोत्रमालामंत्रस्य वशिन्यादिवाग्देवता ऋषयः । अनुष्टुप् छन्दः । श्रीललितामहात्रिपुरसुन्दरीदेवता | ऐ क ४ बीजम् । सौः स ३ शक्तिः । क्लीं हप कीलकम् । श्री महात्रिपुरसुन्दरी देवता प्रसाद सिद्धयर्थं सहस्रनामभिः अमुकद्रव्यसमर्पणे विनियोगः । तत्रादौ शिरसे, मुखे हृदये, गुह्ये, पादयोः, नाभौ सर्वाङ्गेति चतुर्थ्यन्तेन ऋष्यादिन्यासान्विधाय । करषडंगं कृत्वा सिन्दूरारुणेति देवीं ध्यायेत् ।
SR No.034160
Book TitleVidyopasna
Original Sutra AuthorN/A
Author
PublisherHimmatram Yagnik
Publication Year1987
Total Pages141
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy