SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Translation AI Generated
Disclaimer: This translation does not guarantee complete accuracy, please confirm with the original page text.
Upayaḥ samataiveka mukteranyaḥ kriyābharaḥ | Tattatpuruṣabhedena tasyā eva prasiddhaye ||27|| Bhāvartha: Mukti kā ekamātra upaya samatā hai, iske binā anya sabhī kriyā-kalāpa us us puruṣa (pātra) ke bhed ko lekar us samatā kī siddhi ke liye hī hain ||27|| Diṅmātradarśane śāstravyāpāraḥ syānna dūragaḥ | Asyāḥ svānuhavaḥ pāraṁ sāmarthyākhyo'vagāhate ||28|| Bhāvartha: Śāstra kā vyāpāra (pravṛtti) kevala diśādarśana ke bāre hī hotā hai, vah dūr tak sāth nahīṁ ā sakta | Isalie samatā kā sāmarthya nāmak ātmanubhava hī is samatā ke tīr tak pahunchātā hai ||28|| Parasmāṭparameṣā yan nigūḍhaṁ tattvamātmanaḥ | Tadadhyātmaprasādena kāryo'syāmeva nirbharaḥ ||29|| Bhāvartha: Is kārana yah samatā hī ātma kā para se bhī para (sarvotkṛṣṭa) atigūḍha tattva hai | Atah samatā ke viṣay meṁ adhyātma ke prasāda (pratāpa) se samatā par hī nirbhara hokar udyam karnā cāhie ||29|| || Iti samatādhikāraḥ || Adhikāra nauvān
Page Text
________________ उपायः समतैवेका मुक्तेरन्यः क्रियाभरः । तत्तत्पुरुषभेदेन तस्या एव प्रसिद्धये ॥२७॥ भावार्थ : मुक्ति का एकमात्र उपाय समता है, इसके बिना अन्य सभी क्रिया-कलाप उस उस पुरुष (पात्र) के भेद को लेकर उस समता की सिद्धि के लिए ही हैं ॥२७॥ दिङ्मात्रदर्शने शास्त्रव्यापारः स्यान्न दूरगः । अस्याः स्वानुभवः पारं सामर्थ्याख्योऽवगाहते ॥२८॥ भावार्थ : शास्त्र का व्यापार (प्रवृत्ति) केवल दिशादर्शन के बारे में ही होता है, वह दूर तक साथ नहीं आ सकता । इसलिए समता का सामर्थ्य नामक आत्मानुभव ही इस समता के तीर तक पहुंचाता है ॥२८॥ परस्मात्परमेषा यन्निगूढं तत्त्वमात्मनः । तदध्यात्मप्रसादेन कार्योऽस्यामेव निर्भरः ॥२९॥ भावार्थ : इस कारण यह समता ही आत्मा का पर से भी पर (सर्वोत्कृष्ट) अतिगूढ तत्व है । अतः समता के विषय में अध्यात्म के प्रसाद (प्रताप) से समता पर ही निर्भर होकर उद्यम करना चाहिए ॥२९॥ ॥ इति समताधिकारः ॥ अधिकार नौवाँ
SR No.034147
Book TitleAdhyatma Sara
Original Sutra AuthorN/A
AuthorYashovijay
PublisherAshapuran Parshwanath Jain Gyanbhandar
Publication Year2018
Total Pages312
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy