SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandir कल्पसूत्र कल्पलता व्या०१ द्वात्रिंशलक्षणानि । ॥२०॥ एवं यः अर्धभारं तुलति स उन्मानोपेतः, ॥२॥ तथा यः खाङ्गलेन अष्टोत्तरशतोचो भवेत् स प्रमाणोपेतः *॥३॥ सुमुखात् द्वादशाङ्गुलप्रमाणात् देहं नवगुणं, [अष्टोत्तरर्शतमंगुलानां भवति ] शेषपुरुषलक्षणमेतत् तीर्थङ्करास्तु विंशत्यङ्गुलशतमाना भवन्ति । तेषां हि मस्तके द्वादशाङ्गुलं उष्णीपं भवति । पुनः किंविशिष्टं पुत्रम् ? । शशिवत्-चन्द्रवत् सौम्याकारो यस्य स तम् । पुनः किंविशिष्टं पुत्रं । कान्तं-कमनीयं अत एवं द्रष्टणां मियं दर्शनं यस्य स तं, अत एव सुरूपं शोभनरूपं । पुनः स पुत्रः कीदृशो भावी ? तदाहसेऽविय णं दारए उम्मुक्कवालभावे, विष्णायपरिणयमित्ते, जोवणगमणुपत्ते, रिउक्वेअजउवेअ-सामवेअ-अथवणवेअ-इतिहासपंचमाणं, निग्घंटुछट्ठाणं संगोवंगाणं, सरहस्साणं चउण्हं बेआणं सारए, पारए, धारए, सडंगवी, सद्वितंतविसारए, संखाणे, सिक्खाणे, सिक्खाकप्पे, वागरणे, छदे, निरुत्ते, जोइसामयणे, अण्णसु य बहुसु बंभण्णएसु, परिवायएसु नएसु सुपरिनिट्ठिए आविभविस्सइ ॥ ९॥ तं उराला गं तुमे देवाणुप्पिए ! सुमिणादिट्ठा जाव-आरोग्ग-तुट्ठि-दीहाउय-कल्लाण-मंगलकारका णं तुमे देवाणुप्पिए सुमिणा दिट्ठ गुवूहइ ॥१०॥ ॥२०॥ For Private and Personal Use Only
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy