SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तं जहा-गय-वसह-सीह-अभिसेय-दाम-ससि-दिणयरं-झयं-कुंभं । पउमसर-सागरविमाण(भवण)रयणुच्चय-सिहिं च ॥ ४ ॥ तए णं सा देवाणंदा माहणी इमे एयारूवे उराले कल्लाणे सिवे धण्णे मंगल्ले सस्सिरीए चउद्दस महासुमिणे पासित्ता णं पडिबुद्धा समाणी, हट्टतुट्ठचित्तमाणंदिआ पीअमणा परमसोमणसिआ हरिसवसविसप्पमाणहियया धाराहयकलंबुगंपिव समुस्ससिअरोमकूवा सुमिणुग्गहं करेइ, सुमिणुग्गहं करित्ता सयणिज्जाओ अब्भुट्टित्ता अब्भुटेइ, अतुरिअमचवलमसंभंताए अविलंबिआए रायहंससरिसीए गईए, जेणेव उसभदत्ते माहणे, तेणेव उवागच्छइ, उवागच्छित्ता उसभदत्तं माहणं जएणं विजएणं वद्धावेइ, वद्धावित्ता सुहासणवरगया आसत्था वीसत्था करयलपरिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलिं कटु एवं वयासी ॥५॥ व्याख्या-श्रमणो भगवान महावीरो देवलोके गर्भेऽपि स्थितः त्रिज्ञानसहितोऽभवत् । तत्र यद्यपि देवानां पणमास शेषायुषां 'माल्यम्लानिः १ कल्पवृक्षप्रकंपः२ श्री ३ हीनाशो ४ वाससां चोपरागः ५। दैन्यं ६ तन्द्रा ७ कामरागां ८ गभङ्गौ ९ दृष्टान्ति १० उपधुश्चारतिश्च १२॥ इति भावा जायन्ते, तथापि तीर्थङ्करसुराः XoxoKOKEKeXOXOXOXOXOXOK For Private and Personal Use Only
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy