________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पसूत्रं कल्पलता व्या०१
श्रीवीरस्य च्यवनकल्याणक।
ब्राह्मणानां "कुण्ड" आज्ञा यस्मिन् ग्रामे स ब्राह्मणकुण्डग्रामः, तस्मिन् ऋषभदत्तस्य ब्राह्मणस्य "कोडालस" इति नाना गोत्रस्य तस्य या भार्या देवानन्दानाम्नी "जालन्धर" इतिगोत्रा तस्याः कुक्षौ गर्भतया व्युत्क्रान्तः= उत्पन्न इत्यर्थः । कस्मिन समये ? । पूर्वरात्रश्चासी अपररात्रश्च स एव काललक्षणःसमयो न समाचारादिलक्षणः तत्र मध्यरात्रे इत्यर्थः । आर्षत्वात् एकरेफलोपः, अपरात्रशब्दोऽयं वा । 'अर्धे गते सर्व गतम् इति न्यायात् अपगता रात्रिः (यस्मात् सः) अपरात्रः । पुनः हस्तोत्तरानक्षत्रे चन्द्रेण सह योगमुपगते सति "आहारवकंतीए त्ति" आहारापक्रान्त्या=देवाहारपरित्यागेन अथवा आहारव्युत्क्रान्त्या अपूर्वाहारोत्पादेन मनुष्योचिताहारग्रहणेनेत्यर्थः । एवमन्यदपि पदद्वयं व्याख्येयम् ॥
ते णं कालेणं तेणं समएणं समणे भगवं महावीरे तिन्नाणोवगए आवि होत्था, 'चइस्सामि' त्ति जाणइ, 'चयमाणे न जाणइ, 'चुएमिति जाणइ ॥ जं रयणिं च णं समणे भगवं महावीरे देवानंदाए माहणीए जालंधरसगुत्ताए कञ्छिसि गम्भत्ताए वक्तंते, तं रयणि च णं सा देवाणंदा माणी सयणिजंसि सुत्तजागरा ओहीरमाणी ओहीरमाणी इमेएयारूवे, उराले, कल्लाणे, सिवे, धन्ने, मंगल्ले सस्सिरीए चउद्दस महासुमिणे पासित्ता णं पडिबुद्धा
For Private and Personal Use Only